पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घतुकोशः ४ १ ३ खेल|=विलासे । ११ । सेलायति । खेला । ४ खेल (खेळ)=चलने [१५९१ । अक० । सेट् । प० । खेलति । खेचू ( )=सेवने । १ । सक० । से । आ० । ऋदित् । खेवते । ‘देवति’ वत् । वै-खादने । खदनं स्थिरत्वं हिंसा च। १। सक० । अनि० ॥ प० ।। ऐकारान्तः । खयति । ६, चखौ । ‘गायति’ (२७०) वत् । खोट-भक्षणे। १० ! सक्र० से। उ० । खोटयति-ते। अचुखोदत्-त । । खोई (खोर् )=तिप्रतिघाते । १ । अक० सेप् । प० । ऋदित् । खो- रति । ५, चुखोर । 'खेलति’ (१५९) धत् । खोल (खोल् गतिप्रतिघाते १ अक१ )। । । सेद् । पं० । खोलति । खुखोल । पूर्वेधातुवत् । ४ख्या=प्रकथने [३६१] २ । सक० । अनेि” । ५० । ख्याति । गजशब्दे मदे च । १ । अक० । सेट् । प० गजति । जगाज । ‘गदति’ (३७) वत् । गजशब्दे । १० । अक० । सेट् । उ०१ गाजयति-ते ॥ ९, अजी- गजत्-त । गजि (ग )=शब्दे । १ । अकg । सेट् । ष० । गङ्गति ॥ ५, जगञ्ज । ‘क्रन्दते ' (५०) वत् । गङ=सेचने । १ । सक० । सेट । प० । घटादिः । गडति । ‘गदति’ (३७) व } गडि (गण)=वदनैकदेशे। १। अक० । सेट् । ष० । गण्डति । जगण्ड । क्रन्दति’ (१०) वत् । ॐ गणसंख्याने [६ ४ २] १० । सक । सेट् । उ० । गणयति-ते । ॐ गदश्यक्तायां वाचि [३७] १ । सक० । सेट्। प० । गदति ।