पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ वृहद्धातुरूपावल्याम् - गदी=देवशब्दे । १० । अकः । सेट् । उ५ । गदयति -ते । ९. अज- गदस्त । गद्दघ्वाक्स्खलने । ११ । गद्भवति । गन्ध=अर्दने । १० । सक० । सेट् । आम् । आकुस्मीयः । गन्धयते । ९. अजगन्धत ।। xगलु (गम् )=गतैौ [३०१] १ । सक० । अनि० । प० । गच्छति । गात्रम् । गामुकः । जगत् । ॐ गर्ज-शब्दे [८७] १ । अक० । सेट् । ५०। गर्जति । गर्जञ्शब्दे। १० । अक० ! सेट् । उ०। गर्जयति-ते । अजगर्जत्-त । ॐ गद-शब्दे [४ २] १ । अक० १ सेट् । प० । गर्दति । गबे=गतौ । १। सक० । सेट् । पe । गर्बत । ५ , जगर्षे । ‘नर्दति’ (४१) वत् ! गर्वमाने । १ । अक० । सेट् । पe । गर्यति । ५• जगर्व । ‘नर्दति’ (४ १) बत् । गर्वः । xगवं=ाने [६१४] १० । अक० । सेट् । आ७ । गर्वयते । ॐ गई—कुरसायाम् [१८६] १ । सक० । सेट् । आ० गर्हते ।। गहुँकलिन्दने । १० । सक० । सेट् । उ० । आधुषीयः। गर्हयति-ते । ९. अजगहेत् –त । गर्हति इत्याद्यपि ।। गल=अदने स्रषणे च ॥ १ ॥ सक० सेट् । प० । गलति । ५, जगाल ‘गदति’ (३७) वत् । गल=द्बभे । १० । अक० । सेट् । आ ० । आकुस्मीयः । गालयते । ९ अजीगत । गर्भधाष्ठं । १ । अक० । सेट् । आ० । गल्भते । ५, जगभे । कथति’ (९६) बत् । प्रगल्भः । ।