पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ११५५ गह--कुत्सायाम् । १ । सत७। सेट् । आ० । गरुहूते । ५. जगहे । ‘कस्थति' (२६) बत् । ॐ गवेषमार्गणे [६ ४८] १०? संक० । सेट् । उ० । गवेषयति –ते । गास्तुतें । ३ । सक० । अनि० प० । आकारान्तः छन्दसः । जिगाति । जिमीतः । जिगति ।। ॐ गद्ध (गा)=गतौ [२८८१ । सक० । अनि २ । आe ? आकारन्तः । गतं । ॐ गाधं (ग) =प्रतिष्ठालिप्सयोर्जन्थे च [४] १। सक० सेट् । आe g गाधते । ॐ गहू (गाह्)=विलोडने [१८९ ] १ सक । वेद । आ ७ । गाहते । xगु=पुरीषोत्सर्गे [५१४] ६ | अकe | अनि । प० को उकारान्तः । गुबति । गुञ्ज (ग) =अव्यक्ते शब्दे। १ । अक० । अनि० । आi० । उकारान्तः । ङित् । गयते । ५ जुगुवे । भ्वादि ‘कुड्’ धातुवत् । गुज=शब्दे । ६ । अक० / सेट् । प० । कुटादिः । गुजति । ५. जुगोत् । ‘कुच’ धातु यत् । xगुञ्जि (गुञ् )=अव्यक्ते शब्दे [८०] १। अक० । सेट् । प७ ।। गुह्वति । गुल । गुठि (गुण्ट्)=वेष्टने । १० । सक० । सेट् । उ० । गुण्ठयति-ते । अजु शुण्ठत्-त । गुड-रक्षायाम् । ६ । सक० । सेट् । पर । कुटादिः 4 गुडति । ५. जुगोड । सुदादि ‘कुच’ धातुवन् । गुडः=इंकुविकार गुडि )गुण्ड्)=वेष्टने । रक्षण इत्येके । १० । सक० । सेट् । उ७ । । गुण्डयति-ते ।