पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ बृहद्धातुरूपावल्याम् एव । अदादाविव शपे कुछ । प्रत्ययलक्षणेल यङन्तात् द्विस्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः ।। पूर्वपट्टिका संपूर्णा । अथ भीमदर्यः ॥ १ ॥ [१] भू-सत्तायाम् । अकर्म । सेट्। परस्मैपदं । १. लट् म० भवंति । भवंतः । भवेन्ति । म० भवासि । भवथः भवथ ॥ उ० भमि । भवावः । भवामः ॥ २. लोट् । प्र० भवतु भवतात् । भवताम् । भवन्तु । म० भवे--भवतात् । भवतम्। भवत । उ ० भवनि । भवाच । भवाभ ॥ । ३. लइ } प्र० अर्पवत् । अभवताम् । अभवन् । म ० अभव । अभवतम् । अभवत । उ० अभवम् । अभवाव। अभवाम ॥ ४.विधिलिछ। प्र० १. भूति इति स्थिते कर्तरि शए(पृ० ३) इति शब्प्रयये भू अ ति इति जाते, सार्वधातुकार्धेतुकयोः (५० ३) इति गुणे अवादेशे अभवति’ इति रूभम् । अत्र 'भव' इत्येतदकम् । . भश्च सससजुषा रु:। पदान्तस्य संस्था सजुष्शब्दस्य च रुः यत् । खरवसानयोर्विसर्जनीयः । खरि अवसाने च परे रेफस्य विसर्जुनीयः स्यात्पदान्ते । ३ अतो गुणे । अपदान्तादकाराद्रणे यतः पररूपमेकादेशः स्यात् । * . अतो यत्र यश्चि (पृ० ९) ५. अतो हेः अत: परस्य हेर्छदं स्थत् । ६ आमि छ । उपसर्गस्थाभिमितात्परस्य लोड्देशस्य नस्य णः स्यात् । प्रभयाणि । ७. छङछङधङ्गदात्तः (पृ० १०) ।