पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकेश १ १२

  • ग्रसु (प्र )=अदने [१८३] १ ! सक० । सेट् । आ७ । उदित् ।

असते । xग्रह=पादने [५९८ ९ सक० । सेट् । उ० । गृह्वाति-गृहीते । ग्राम=आमश्रणे । १० । सक० सेट । उ० ग्रामयति-ते । ९. अजग्रामत्-त । चु (वुच् )=स्तेयकरणे । १ । सक० । सेट् । प० । उदित् । प्रोचति। ५. जुमोच । ९. अमृच--अनचीत् । जूस्तम्झुडुचुम्लुचुग्रुचु ग्लुचुग्लुञ्चुश्विभ्यश्च । ‘शोचति' (७६) वत् । गृक्तः । श्रुचिवा।। श्रोचिवा-त्रुसवा । लखु ( ग्लस् )=अदने । १ । सक० सेट् । आ ० । उदित् । ग्लसते । ‘ग्रसति' (१८३) वत् । ग्लुचु (ग्लुच्)=स्तेयकर । १ । सक० से । प० । उदित् । ग्लोचाते । ‘शुचु’ धातुवत् । लुङ (खड्)=तौ । १। सक० । सेद् । प० । उदि। दुश्चति । ५. जुळुव । ९. अग्लुचत्-अग्नुीत् । ‘कुञ्चति' (७७) वत् । जुस्तस्थुषावुभ्छुचुग्रचुग्लुचुग्लुञ्चविभ्यश्च । ग्लुतः । ग्छुश्चित्वा जुवा । लेट्-दैन्ये । कम्पने गतौ च । १। सक० सेट् । आ० । कदित् । ग्लेपते । ‘देवति’ (१५०) वत् । चङि अजिग्लेषत्-त । ग्लेवृ=सेवने दैन्ये कम्पने गते च । १ । सक्र • । सेट् । आ० । । ऋदित् । ग्लेवते । ‘देवति’ (१५०) वत् । लेन्टेष् )=अन्विच्छायाम् । अन्त्रिच्छा अन्वेऽणम् । सक० । सेट्। आ० कदित् । ग्लेषते । ६५. जिग्लेषे । 'देवति’ (११०) बत् ।