पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० खुद्दद्धातुरूपावल्यम ४ ग्लै=हृषीक्षये [१६५]। हर्षक्षयो धातुक्षयः। १। अक० । अनि० ।। प० । ऐकारान्तः ग्लायति । ग्लास्नुः । 'ग्लैः । घघ-हसने । १ । अक० में सेट् । प० । घयति ॥ ५. जघ ।। ‘गदति' (३७) वत् । धग्ध इति केचित् । घग्घति । x घट-चेष्टायाम् । [२२५ ] १ । अक० / सेट । आ७ । घटते ।। बटभाषायाम् । संघाते च । १० सक9 सेट् । उ ७ । घाट यति-ते । ९. अजीवटत्-त । घट करिणां समूह । बटि (खण्य् )=भाषाथाम् । १० । सक० सेठ् । उ० । घण्टयति-ते । ९. अजघण्टन्-त । घण्टा ।

  • घडूबने [९६४ १ | अक्र० । सेट् । आ० । घट्टते । बट्ट:=था-

वत्रस्थानम् । घटुन । धदृचलने ।१७ । अक० । सेट्। उ० । घट्टयति-ते । ९. अज- घट्टत्-त । घष=कानिसकरणे । १। सक० । सेट् । आ० । घषते । ‘कलति' (१४९) वत् । ॐ घस्लु (बस् )-अदने [२०४] १। सक० । अनि० प० । लुदित् । घसति । भासः तृणम् । घिणि (विष्णू)=अहणे । १। सक७ । सेट् । आ० । इदत् । विष्ण- ते । जिविण्णे । ‘क्लिंन्दति' (१३) वत् । घु (ख)=शब्दे । १ । अकः । अनि० । आ० । उकारान्तः । बाधते । ५. जुषुवे । भ्वादि ‘कुडु' धातुवन् । xघुट=परिवर्तने । २१५] १। सक्र० । सेट् । आ ०। घृतादिः। घोटते । धु=प्रतिघाते । ६ । सक० । सेट् । प० फुटादिः । खुटति। तैौदादिक ‘कुछ ’ घातुवत् ।