पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुः ४ २१ वुण्=श्रमणे । १ । अक ० १ सेट् । आ ०/ घणते । ९. जुधुणे । घृता- दिकार्यं विना ‘रोचति' (२१४) व 1 घोणा नासिका । पुणॐअमणं । ई । अ० । सेट् । ष० डुमति । ५. जुघोण । ६. धोणिसा । ‘कुच सोचनेवत् । खुणि (पुण्) =अहणे १। सक० । सेट् । आर/ उष्णते । 'क्लिन्दति’ (१३) वत् । धुरभीमार्थशब्दयोः । ६ । अक० । सेट् । प९ । घुरति । ‘कुच सद्- चने'वत् । घोरम् । घुष-कान्तिकरणे । १ 1 सक० से सेट् । आ } घोषते ॥ ९, जुश्रुवे । ‘रोचति’ (२१ ४) वत् । युषि (धं) =कान्तिकरणे । १ । सक० । सेट् । आ७ । बँधते ॥ ५, जुधृषे । ९. अघोषिष्ट ।

  • पुषिर=अदिशब्दने [१९१] १। सक० । सेट् । इरित् । घोषति ।

घोषः आभीरपी । सुषिर् =विशब्दने। १० सक० । सेट् । उ५ । इरित् घोषयति-ते। ९. अजूषुषत्--त । णिजभावपते घोषति । ९. अधुषत्-अघोषीत् । धूरी (शूर् )=हिंसावयोह्याभ्यः 1 ४ 1 सक० । सेट् । आ० । ईदत् । धूर्यते । ५ . जुद्रे । ९, अधूरिषु । ‘गूरी’ धातुवत् । पूर्णः । ॐ घूर्ण=प्रमणे [१३०] १ आ ०/ घूर्णते व घूर्णितः । चूर्णितम् । चूर्णित्वा । घूर्णनम् । घूर्णमानः । ॐ घूर्ण=भ्रमणे [१०९] ६ । प० ) घूर्णाति । x पुं-सेचने {२८२] १ सक° ! अनिष्ट । कारन्तः । परे ! धरति । वृणादया । बाहुळकान्नक् । धृ= क्षरणदीप्योः । ३ । क्षरणे सऊ ७ ? दीप्तबक्र० । अनिट् । प० ।