पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ५२३ चति ढू (च)=देयतायां वचिं [३३ २ २ ! सक्र० को ' सेट् । आ ० ।। डित् । मायमिदित् । इकारोऽनुदत्तो युजर्थः । चञ्चु (चञ् )=ात । १ । सक० सेव । प० । उदित् । चञ्चति । ५, चचश्च । गर्जति (८७) बत् / चश्चिरवा-चक्रवा । चतः । चक्षुः पक्षिणामोष्ठम् । चट-भेदने ॥ १० ॥ सक० ) से। उ० । चाटयति-ते । ९. अची- चटत्-त । उच्चष्टयति-ते । उच्चिचाटयिषतेि-ते। चकः । चहुः । चटे=वर्षाचरणयोः ! १। खक७ । सेट् । ५० । एदि । चटतेि । । चचाट । चेटतुः । २. अचटीत् | ‘चरति' (१६२) च । बटुः। । चटुलः । चाटुः । चैटक । चटक । ॐ चडि (चण्ड् )=केपे [१००} १ । आ * } चण्डते । चण=दाने गतौ च ॥ १। सक७ । सेट । प० चणाति । चचा । ‘चरति' (१६२) वत् । चते-याचने । १ । सक० । संद । उ० । एदि । चतति-ते । ९. अचतीत्-अचविष्ट । परस्मैपदे ‘चरति ’ (१६ २) वत् । आत्मने पदे ‘कलति' (१४९) वत् । चातकः पक्षी। खुल् । चत्वारः चतुरः चतुर्भिः। चतुरः समर्थः । चातुर्यम् । ॐ चदि (चन्)=आह्वादने दीक्षे च । [१९ १ । ५० । चन्दति । चढेचने । १ । सक० । सेट् । उ० । एदित् । चदति-ते । ९. अचदीत्-अचदिष्ट । ‘चते’ धातुवत् । चहिंसायाम् । १ । सक७ । सेट् । प० । चनाति । ‘चरति’ (१६२) वत् । घटादिः । चनयति-ते । चन=श्रद्धोपतापयोः। १० । सक०। सेट् । उ० । आधृष्यः । चनयति–ते | वनति-ते । ।