पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ वृहैद्धातुपायर्यम् चपसान्यने । १) सक० 3 से। ५० । चक्षते । 'चरति'(१६२) बत् । ब्रसादिल्वान्मित् । तस्माण्णौ चपयति-ते । चपि (चम् ) ऋगत्या १ ० ] सक० । सेट् । उ २ चम्पयति-ते । ॐ चg (चम् )=भक्षणे [१४०] १ । ष' } उदिवत् । बभर्ति । चमुध्भक्षणे । ५ । सक० से। पe { छान्दसोऽयम् । चनोति । यक्षगती । १ । सक० । सेट | आ० । चयते । ५. चेये । ‘दधति' । (७) व ! चेयः समूहः । ॐचरगतिभक्षणयोः [१६ २ १ १ सेट् । प० । चरति | चरमः । चरुः हृद्यान्नम् । चरकसंशये ६ ३० १० । उ० । चरयति-ते । उच्चारयति । चरणतौ । ११ । चरष्यति । चरणः ।

  • चर्च=अग्रथने £६२७] १० । उ० । चर्चयति-ते ।

चर्च=परिमापणभरफेनयोः । १। सक० । सेट् । प०। चर्चति । ‘नर्दति' (४१) चत् । चर्म-गतौ : ११ सक० । सेट् । प० । वर्षति । ५. चर्चायै । । ‘नर्दति' (४१) धत् ।

  • चर्च=अने [१६८] १ सक । सेट् । घ० । चर्षति। ताम्बूल

चर्वणम् !

  • चल-कम्पने [२ ३७] १ । अक० ) से । ५० । घटादिः। चलति ?

चलाचल । चलविलसने। ६ । सक० से । प७ । चलति । पूर्ववत् । स्वरे विशेषः । चक-भृतौ । १० । सक० सेट् । उ० । चालयति--ते । ९. अची चलत्-त । वष=भक्षणे । १ । सक० । सेट् । उ० । चषति ॥ ५. चवष ।।