पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • वादयः ॥ १ ॥ ॥ १९

भवेत् । भवेताम् । भवेयैः ॥ म० भवेः । भवेतम् । भवेत । उ० भवेयम् भवेव भवेम ॥ | ५. लिट् । प्र० बैभूव। बभूवेंतुः। बभूवुः । म० बभूविरें । बभूवथुः। बभूव । उ० बभूव । बभूविव । बभूचिम । । ६. छ । म० भवितy । भावितारौ । भवितारः । म० भवितासि । भवितास्थः । भवितास्थ । | उ० भवितास्मि। भवितास्वः । भवितास्मः । । ७. लुट् । भ७ भविऍयति । भविष्यतः । भविष्यन्ति । म० भयेष्यसि । भविष्यथः ? भविष्यथ ॥ उ० भविष्यामि । भविष्यावः। भविष्यामः । । ८. आशीर्लिङ् । प्र० भूर्यात्। भूयास्ताम् । भूयासुः । म७ भूयाः । भूयास्तम् । भूयास्त ॥ ७० भूयासम्। भूयास्व । भूयास्म । ९० ४६ । प्र° १. भवन+यात् = अतो येयः । अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्थः । अत्र #इथ् + त ! अद्वर्णः भवेथ् । लोपो व्योर्वलि। (पृ० १२' इति यलोपः भवेत् ॥ २. भव + युः इति स्थिते, पूर्ववदिथादेशगुणाभ्यां भवेयुरिति भवति । ३. भू-+ -णल्। भुवो चुग्लुइलिटोः ! भुब वुगागमः । स्फुङलिटोरचि । भूच् +अ= लिटि धातो {g« ७) रिति द्वित्वम् । भूद भूव् अ । हळादिः शेषः (पृ० ७ } । भू भूव् अ । ह्रस्वः (पृ० ७) । भु भूव् अ ! भवतेर. । भवतेरभ्यास्रकारस्य अः स्याल्लिटि । भभूव् अ। अभ्यासे चर्च (५० ७) । बभूव। ४. बभूव् + अतुस्वभूवतुः । ५ बभूव 4थः = आर्धधातुकस्येडुलादैः {g• ६} । इति इव । बभूविथ ! ६. तसः वळाद्यर्धधातुकत्वादि । भविता । ७. स्यस्य आर्धधातुकत्वादि. । ८, किदाशिषि । आशिषि लियो यासुट किस्थात् । क्ङिति च (पृ० ४)। इति ‘भू' इत्यस्य । भूयो न ।