पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ दृहद्धनुषावल्याम् तिष्थति । ८. चूल्यात् ! ९. अचलत् । बृचः । वृत्तवान् । ‘कृन्तति’ (१३७) बत् । खूप=सन्दीपने। १० । सक० । सेट् । उ० । आधुषीयः । चर्षय ति-ते । चेल्चलने । १। अक० । सेद। परु । चेलति । ‘खेलति’ (चेलू)= (१५९) वत् । चेलं वनम् ।

  • चेष्टचेष्टायाम् [९९। अक७ । सेट्। आ० । अआदित् ।

-] १ चेष्टते च्यु=सहने । १० सक७ । सेट् । उ० । च्यावयाति-ते । ९. अचुच्युवत्-त । च्युट् )=आतौ । १ । सक० । अनि ० आ० । उकारान्तः । (च्यु च्यवते . चुच्युवे। धातुवत् । च्युतं गलितम् ।। । ५भ्वादि ‘कुड्’ च्युतिः । ४ च्युतिरच्युत् )=आसेचने [२९] • सक० से)| प० । इरेत् ।। च्योतति । च्युस=हसन । १० । अक० सेट् । उ५ च्योसयति-ते । ९. अचुच्युसत्-त । ) । " छदअपवारणे । १० । सक० । । उ० । आधुषीयः । छाद = संद यति-ते । छदति-ते ॥ ९. अचिच्छदन्त । छन्नः-छादितः। छादयति गगनं मेघः । छदिः=गृहपटलम् । छद्म=कषटम् । छदः पत्रम् । छद-अपवारणे । १० । सक० । सेट । ४० ! अदन्तः । छदय ति-ते । ९. अचिच्छदत्-त ।