पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४ २६ छदि (छन् )=संवरणे । १० । सक० । सेट् । उ० छन्दयति-ते । ९, अचच्छन्दत्-त । छदिर् (छ)=ऊर्जुने । अर्जनं वनं जीवनं च । १ । सक २ । सेट् । प० घटादिः । इरित् । छदति । छदयति । छन्दः अभिप्रायः । छन्दस् वेदः । अनुष्टुबादिकं च । छसु(छम् )=अदने । १ । सक० सेट् प० । छमति । ५ चच्छाम । ‘चमति’ (६ ४०} चत् । छर्दे=उँमने । १ । अक० । सेट् । यe । छर्दति ! ५ , चच्छ६ ।। । ‘नर्देति’ (४१) बत् । छर्दिः वमथुः । छर्दवमने । १० । अक० । सेट्। उ० । छर्दयति-ते । छष=हिंसायाम्। १ । सक० । संद । उ० छषति-ते । ५. च. च्छाष--चच्छधे । ‘चख’ धातुवत् । अत्रैवभ्यासलोपौ न स्तः ।

  • छिदिर् (छिद् )=दैर्घकरणे [५४१] ७ । सक० । अनि० । उ० ॥

छिनति-छिन्ते । छिद्रं रन्ध्रम् । परिच्छिनत्ति । परिच्छेदः । छिद्रकर्णभेदने । १७ । सक० । सेट् । उ० । अदन्तः छिदयति-ते । कुट-संघरणे । ६। सक्र० । सेट् । प० । कुटादिः । छुटति । ५र्भ चुच्छोष्ट । तैौदादिक ‘कुच' बालुवत् ।। छुड=संवरणे । ३ । पूर्ववत् । छुप=स्परौ । ६ । सक० । अन० १ प०! छुपति । ५. डुच्छोष । चुच्छोपिथ । ६ . छोरु । ८. झुयात् । ९. अच्छप्पत्। छुप्तः । छोष्ठम् । सृप्त्वा । छुर्-छेदने ।। ६ । सक० । सेट् । प९ | कुष्टादिः । कुरति। ५. चुच्छोर । ‘कुच’ धातुवत् । छुरिका । आच्छुरितकम् सोमासो दासः । (उ)च्छुदिर्-(छंद)=दीप्तिदेवनयोः । ७ । दीवावकर्म ० । देबने सकर्भ ।। ( ।