पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ३ ० हृद्धातुरूपावयन् • • संट् । उ० । शृणत्ति-छून्तः । बृन्ते ५. यच्छर्द । चच्छृदतुः । ! चच्छदे । ६. छर्दिता।७, से ऽसिचि-अर्दिष्यति-ते-छस्थति–ते । ८. घृधात्-छाद्वेषीष्ट । ९ . अच्छूदत्-अच्छदत् । अच्छूत । १० अच्छादंष्यत्-अच्छूत्स्यत्-त । -छर्दित्वाः। ‘छिनति’ छुवा (१४ १) वत् । छड(J)=दीपने । १० । सक्र० । सेट् । उ° । आधुर्षीयः । छर्द यते-त । ९, अयच्छूदत्-त अचच्छदत्-त । णिजमावपक्षे छर्दति । ७ छर्दिष्याति-छरयीति । निष्ठायाभनेऽर्थकनीदिसा णिज्वैकल्पिक इति ज्ञायते । छर्दितः । शृण्णः । छप=सन्दीपने । १० । सक० सेट् हैं उ० । आधुषीयः । छर्प यति-ते । ९. अचंछुिपत्त-अचच्छर्पत्-त । छयेति इत्याद्यपि ।। छेदद्वैधीकरणे | १० | सक८ । सेट् । उ० । अदन्तः । छेदयति-ते । छे==छेदने । ४ । सक० । अनेि ० ) ५० की ओकारान्तः ! छयति । ‘श्यति’ (४०९) वत् । छायक । णिचि छथयाति-ते । .

  • जक्ष=भक्षहसनयोः [३७५] २ भक्षणे सक० । सेट् । प० ।

रुदादिः सविति । जज-युद्धे । १ । अक० । सेट् । प० । जजति । ५. अजाज । जेजतुः। "चरति’ (१६२) वत् । जजि(जङ् )शुद्धे । १। अक० सेद् । प० । जति । ५. जजङ् । ‘कन्दति’ (१०) चत् । जटसङ्घाते । १) सक० । सेट् । । प० । जटति । ५. बजाट । जेटतुः । ‘वरति’ (१६२) वत् । जटा। जटिलः । जड=संघाते । १ । ‘जट’ धातुबत् ।