पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चातुकोशः ४ ३ १ जन-जनने । ३ । अक्र० सेट । प% छन्दसः । जजन्ति । जजातः। जति । २. जजतु । ३. अजजन् । अजजताम् । अजक्षन् । ४. जजाथान् । ५ , जजान । जज्ञेतुः । ६. जनिता । ८. ज न्यात् । ९: अजानीत् ।।

  • जनी (जन् )=दुर्भावे [४१२] ४ । अक० । । आ० । जायते ।

जनुः । जन्म । जन्तुः आनुः । जाया । जनिः । जनी । जन्यः । प्रजनिष्णुः ।

  • अप=ळ्यक्तायां वाचि { मानसे च [१२५] ११ सक० से । ष० ।

जपति । ज’ (जम् )=(त्रविनामे । १ । अझ० । सेट् । आऊ । वैदित्। रविजभोरधि । जन्भते । ५ जजम्भे ॥ ६ जम्भिता । ८. जम्भिषीष्ट। ९. अजम्भg । द्वन्ध्यम् । जब्धः । जम्भित्वा । ‘जभि' इत्यपि केचित् । णिचि-–बम्भयति-ते । जभि (जम् )=ाशने । १० । सक०म सेद् । उ० । जम्भयति-ते । जमु (जम् )=अदने ‘चमु' धातुवत् । जेमनम् आहारः जर्जे=परिभाषणहिंसातर्जनेषु । ३ । सक०। सेट् । प० । जर्जति । ५. जजर्ज । ‘नर्दति' (४१) बळ । जर्जरः । जलंघातने । घातनं तैक्ष्ण्यम् । १ । सक० । सेट् । प०। जलति । ‘जषति’ (१२५) बत् । जलः । आकः । जडः । जल=अपवारणे । १० । सक० । चेट् । उ० । जालयति-ते । जाल ।

  • जल्प=ळ्यक्तायां वाचिं [१२६ ] १ । शक । संट । प० जल्पति

‘जपति' (१२५) वत् । जष=हिंसायाम् । १ । सफ० संद । प०। जपति। ‘जषति'(१२६)चत् । जसि (जंस )=रक्षणे । १० । सक० । सेट्। उ० । जंसयति-ते ।