पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ ऋतुरूपबट्यम् जङ (जम् )=हिंसक्षम् । ताडने च । १० । स5७ । सेट्। उ० १ आस । यति--ते । ९. अजीजसत्-त । असु(म् )मोक्षणे ! ४ । सऊ७ । सेद । प० । जपति । ५० जजास । जेसतुः । ‘हनु' धातुवत् । जयति बसं गोपः । xजाट=निद्राक्षये [३७६] २ । अक० । सेट् । प० ! ऋकारान्तः । जगति ।

  • जि=जये १३ ४] १ । अक० ! अनि । जयति ।

० प • । जि=अभिभवे । अभिभवो न्यूनीकरपम् । न्यूनीभवनं च । आधे सक्र० । द्वितीयेऽकर्म० । अनि० | प० । जयति । प्राग्वत् । जिंभुजि )=अदने । १। सक० ।। सेट । प०। जेमति । ५. जिजेम । ‘चेटति’ (१० ९) व । जेमनं आझरः । जि=िइंसायाम् । ५ सक० ५ सेट् । प७ । छान्दसः। इकारान्तः । जिरिणोति । जिविजिन्व् )प्रीणने । १ | सक० १ सेट्। प० ॥ १. जिन्वति । २. जिन्वतु । ५, जिजिन्व । ६. जिन्वित । ९. अजिन्वीत् । जिघृक्षेचने ॥ १ । सक० । सेट । १० । उदित् । जेषति । ‘चेटति' (१०६) वत् । जेषित्वा-जिद् । जिष्टः । जिष्टवान् । « जीव=qणने [१६१] १ । अक० । सेट्। प० । जीवति । जुगि(जुङ्ग )=धर्जने । १ ।। सझ७ । सेट् । पe 1 जुह्वति । ५ जुजुङ् । ‘कुन्थति’ (३२) वत् । जुटऋगतौ । ६ । सक०। सेट् । प९ । कुष्टादिः । जुष्टति । ‘कुच’ घासुवत् । जुङगतौ बन्धने च । ६ । पूर्ववत् । जुउपेरणे । १० । सऊ७ । सेट । उ० । जोडयति-ते ॥ ९. अजू- जुड-तते ।