पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४ ३ ३ जुनू (जुत् )=भासने । १ । अक० । सेट् । आ० । जोतते । ५. जुजुते । । रोचति’ (२१४) बत् । जुनातैौ । ६ । जुटयत् । मरुतो जुनान्ति । जुध=परितर्कणे। परितर्कणं ऊहो हिंसा वा। सुखे च । १० । सक० । । सेट् । उe आधृषयः। जोषयति-ते। जुषति-ते । जोषं तूष्णीं सुखं वा। जुष=हिंसायाम् । १ } सझ० । सेट् । प० । जुधति । ५ . जुजोष । स्वादि ‘शोचति’ (७६) वत् । ४ जुषी=मीतिसेवनयोः [४९९ ] ६ । सक० । सेट् । आ० । जुधते । जोषा योषित् । जूरी हिंसाहान्योः । ४ । ‘गूरी’ धातुवत् । ४ जूभि (जूम् )=ात्रविनामे [१२२] ११ अक० । सेट् । आ० । ।

  • तृ=वयोहानौ [५८२) ९१अक० । सेट्। प० । ऋकारान्त ।

तृणाति । जू--वयोहानें । १० । अक० । सेट् । ऋकारान्तः। उ५ । आधुर्यायः ।। जारयति-ते , जरति ।

  • जूष् (जु)=धयोहान [४० २ ] ४ । अकः । सेट् । प० । जीयति ।

जेषु (जेष् )=गतौ । १ । सक्र०। सेट् । आ० { । आदन् । जेषते ।। ५. जिजेधे । ‘देवति’ (१५०) वत् । । जेह (जेद् )=प्रयत्ने । १ । अक० । सेट्। आ० । ऋदित् । जेहते । जिजेहे । ‘देवति’ (१५०) वत् ।

  • =क्षये । १ । अक७ । अनि० प० । ऐकारान्तः । जायति । ५.

अजै । ‘ग/यति’ (२७०) वत् । जम्भत