पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ व्यूह द्धातुपावर्यम् ज्ञ=शने ज्ञापने च । १० । सक्र० । सेट्। उ० । गित् । इपयति -ते।। अज्ञा=अवबोधने [१८४९ । सक० अनि० । आकारान्तः । प० । जाभवति । ज्ञा= नियोगे । १० । सक० । सेट् । ३० । ज्ञापयति-ते । ॐज्यावयोहानौ [५८५] ९ । अक्र० । अनि० । परु । स्वादिः । जैिनाति । युङ् (यु)=गत । १ | सक० । । अनि० । आ० । उकारान्तः । ज्यथते । ५ जुज्युवे । स्वादि’ कुड्' धातुवत्। जि=जथे अभिभवे च । १ । आथेऽकर्म० । द्वितीये । सक०। अनि० । । ए० की ज्यातिं / ‘जयति' (१६४) वत् । ॐ ज्वर-रोगे [२२९] १ । अक्र० सेट् । प• । मित् । ज्वरति । ज्वर । जूः जुलै । xबल=दीप्तौ [२३ ६] १ । अक० । सेट्। प० । ज्वलति । (झट=संयते । १ । 'जट'घतुवन् । झड=संघाते । १ । ‘जट ’ धातुवत् । इमुझम् )=अदने । । 'चमु' धातुवन्। इझ्=१ : “जज' धातुवन् । झझर । झझ=६ । पूववत् । झ७८१ । ‘जघ' धातुवत् । झ = आदानसंवरणयोः १। सक७ । सेट् । उ० । झषति-ते । चष' धातुवत् । फू ष् (झ)=वयोहानैौ । ४ । अक० । सेट् । प० । झर्यति । जीर्यति’ (४० २) वर !