पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४ ३५ (अ) इन्धी । ‘इन्धी’ धातूं पश्यत । (लि) क्ष्विदा । 'धिवदा’ धातुं पश्यत । (ब) तृषा । ‘तृष’ धातुं पश्यत । (झि) त्वरा । ‘स्वरा’ धातुं पश्यत । (लि) धृषा । ‘धृष' धातुं पश्थत । (लि) फल । ‘फ’ धातु पश्यत । (लि) भी । ‘’’ धातु पश्यत । (झि) भिदा । भिदा' धातूं पश्यत । (त्रि) ष्वप् । ‘ब’ धातूं पश्यत । (जि) ष्विदा । ष्विदा’ धातूं पश्यत । दाकि (टङ्ग )=बन्धने । १० । सक० । सेट् । उ० । टङ्कयति-ते। टल=वैक्लव्ये । १ । अक० । सेट् । प० । टळति । धूल। ट्टुल। । ‘चरति' (१६२) चत् । टिक (टिक् )=ातौ । १ । सक० । सेट् । आ० । दित् । टेकते । ५. टिटीके । ’शिक्ष्विदा' धातुवत् ॥ ९, अटेकिष्ट । अटेक्षािताम् । इति आत्मनेपदमेव । टीकृ टी }=ातौ । ११ सक । सेट् । आल७ । कदि। टी ते । →म् टंकते ५. टिटीके । ६. टीकिता । ८, टीक्रिषीष्ट । ९, अदीक्षिषु । टीक्यते गम्यते ज्ञायते अनथा टीका व्याख्यानम् । (डुओ) =ि‘श्वि' धातुं पश्यत । (४ओ) स्फुर्जा=स्फुर्जीधातुं पश्यत ! (ङ) ' धातुं पश्यत ।