पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ वृह्द्धातुरूपावल्याम् (ङ) दु='टु’ घातुं पश्यत । (ङ) नदि=ीनदि' थार् ५इथत । (ङ) मस्जे=‘मस्जो’ भागं पश्यत । (ङ) भ्रातृ=‘जा’ धातूं पश्यत । (ङ) =‘श्रधृधातु पश्यत । (ङ) लाभृ='भ्लाश्च’ धातू घश्यत । (ङ) याचू='’ धातूं पश्यत । (ङ) वम=‘बम' धातुं पश्यत । (ङ) वेट्ट=<वेषु’ धातुं पश्यत । दैौक़ (टैक् )=गतौ । १ । सक०। सेट् । आ ० । ऋदित् । टौकते । ५. द्वौके । ६ टैकिता । ८. ऐकिपीष्ट । ९. अटकिष्ट । दुळ=वैक्लब्ये । १ । अक७ । सेट् । प० । पूछति ॥ ५. ट्वाल । ‘चलति’ (९३६) वत् । डप=संधाते । १० । सक० । सेट् । आ० हा आकुस्मीयः । डापयते । डिप-क्षेपे । ४ । सक० । सेट् । प० 1 डिप्यति । ५ डिडेष । ‘कुम्यति' (४५८) वत् । डिपक्षेपे । ६ । सक० । सेट् । ५० । कुटादिः । डिपति । ५. डिडेप। ‘मिषति’ (५०७) वत् । डिप-क्षेपे संघते च । १० । सक० । सेट् । आ० आकुभीयः । डेषयते । । डिवि (डिम्)=दोघे ।१० । सक० सेट् । उ० ५ डिम्बयति-ते । डिभि (डिम् )=क्षेपे । १० । सक०। सेट् । उ० में डिम्भयति-ते । अॅम्भः-अभकः }