पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ३८ बृहद्धतुरूपावल्याम्

  • ण=ौल [१०४] १ । अक९ । सेट् १५४१ नटति । नटनम् ।

मध्यम् ।

  • णद=अल्थक्ते शब्दे [३९] ११ प० । नदति ।

। गद=भाषयान् । १९ । सक० । सेट्। ऽ० । नादथति-ते । णभ=हिंसायाम् । अभाषि । १ । हिंसायां सक० सेट् आ० १ द्युतादिः नभते । '५. नेभे । नेभाते । सुग्रीवः प्रघसं नेभे । (भट्टिः १४ । ३ ३) । ९. अनभत्-अनभिष्ट । ‘स्वदतेि’ (१६) वत् । नभते हिनस्ति कीटादीन् इति नभः श्रावणमासः । णभ=हिंसायाम् । ४ । सक० १ सेट् । घ० पुषादिः नश्यति । १. नाम । नेभतुः । ‘नश्यति’ (४४२) वत् णभ=हिंसायम् । ९ । सक० सेट् । प० नश्नाति । ५. ननाभ । नेभतुः । ९. अनभीत्-अनाभीत् । ॐ णमप्रहृत्वे शब्दे च ९.३० & १ । घ० । नमति । णय-गतौ । १। सक० । सेट् । आ७ । नयते । ५ नेये । नेयाते । ‘द्धति’ (७} वत् । । णल=ान्धने । बन्धने च । गन्धनं=सूचनम् । १ । सक७ । सेट् । ५० । नलति । ५. ननाल । नेणतुः । ‘जपति’ (१२५) वत् । नलः। नड। नछिनम् । नाल| नली प्रणाली । ॐ णश अदर्शने ४४२] ४ । पुषादिः सक० | सेट \ धादि स्वाब्रेट् । प० नश्यति । णस-कीौटिल्ये । १ । अक१ । सेद् । आ ० । नसते । १. नेसे । ‘दधति’ (७) वत् । ॐ णहबन्धने [४ १९ ] ४ । अनि० । उ० । नखति -ते। प्रणः इति । नश्री चर्मरज्जुः। नाभिः उपानत् । ( ।