पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ४ २० बृहद्धनुषावल्याम् ६. निनिंसे ३ ६. निंसिता । ९. अनिंसिष्ट । निंसित ’ । निंसितुम् । । नॅिसिया । मुनिंस्थ-प्रणिंस्य ।। ॐ णीञ् (नी)=आषणे [२६ ३ १ । द्विकर्म७ । उ० । नयति-ते । न नरों नरः । णल=वणें । १ । सक्र० । सेट् । प० । नीलति । निनील । प्रणी लति । नीलः । नीली । ‘मीलति’ (१५४) वत् । णव-स्थौल्ये । १ । अक७ । सेट् । ५० । नीवति ॥ ५. निनीव । जीवति (१६५) चत् । ॐ णु (जु)=स्तुतौ [३४३] २ । ५० नौति । ४ णुद=प्रेरणे [४९० ६ । उ० । नुदति–ते । नौः । ॐ णुद=प्रेरणे [५२९] ६ । प० । नुदति ।

  • Q=तबने {५१२] ६। प० ।। नुबति ।

येद्=सुरसासंनिकर्षयोः । १ 1 सक० में सेट् । उ० । नेदति-ते । ३. अनेदत्-त । ५. नेिनेद-निनिदे । ७. मेदिष्यति-ते । ८. मेद्यत्--नेदिषीष्ट । ९. अनेदीत्- अनेदिष्ट । चडि अनिनेदत्-त ? णेq=गौ । १ । सक० सेट् । आ९ । मेषते । ६. निनेघे । चेपति (११६) चत् । चडि. --अनेनेत् त ।। _ तक-हसने । १ । । अक० 1 सेट् प० । तकति ॥ ५, तताक । तेकतुः । ‘जपति' (१२१) वत् । ॐ ताकि (तङ्क )-कृच्छ्जीवने गतौ, च । [६२] १ । पe { तद्वति । तथचने । त्वचनं संवरणं स्वचो ग्रहणं च ।१ । अक० । सेट् । प७ । तक्षतिं । ५. ततक्ष । ‘नर्दति’ (४१) वत् ।।