पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोश ४४१ ॐ तनू (तक़ )=तनूकरणे । [१९३] सक० । वेट्। प० । तक्ष्णोत-तक्षत । तागि (तङ् )आतौ । १ । सक० । सेट् ! य७ । तइतेि । ५, ततह् । ‘कन्द ति’ (१०) बत् । तडु (तञ्च }द्गतौ । १ । सक० । सेट् | प७ । तञ्चति ॥ ५. ततश्च । ‘नर्दत’ (११) यत् । ततः तचित्या-तत्वा । तक्रम् । आतवनम् , । तथै (तइ }=सके चने की ७ सक० । वेट्। पe तनक्ति । तद्भः । तयन्ति ) ३. तनतु । १० तधि । उ २ तनचानि । ३. अतः नई । अतम् ॥ ४. तञ्ज्यात् । तच्यताम् ॥ ५. ततश्व । स ७ तताश्छिथ-ततक्थ । उ० तहाञ्चिव-सतघ्छन । ६ . तद्धिता तङ्ग । ७. तयिष्यति-तद्ध्यति । ८. सध्दच्यान् । तच्या स्ताम् । ९, अतीत्-अताङ्कीत् । तह्यम् । तक्तम् । तश्चि तुम्-तक्र्म् । तञ्चित्स्वा –तङ्वा । आतच्यं । कर्मणि तच्यते तङ् तळू )=सोचने । ७ । सकल ) वे । प७ = पूर्वधातुवत् । । तन्ति । तनजानि । ततऊ । इत्यादि द्रष्टव्यम् । तष्ट=उच्छूाये । १ । अक ० । सेट्। पe सटति । ५. तताट । तेष्टतुः । ‘दति (२३८) वत् । तटः । तेषु कः ।

  • तड=आघाते [६१० ] १० सक० । सेट् । ३० । ताडयति-ते ।

ताडनम् । तडागः । तण्डुलम् । तडळभाषायाम् । १० । पूर्ववत् ।

  • तडि (तण्ड् )ऋताडने [१०१] १ । सक० । सेट् । आ ० । तपड़ते ।

ॐ तानेि(तन्)=कुटुम्बभरणे ६ २१].१० अक० । सेट् } उ० । तन्त्रयति-ते । तन्त्रीः-वीणादेर्गुणः । वंE 5a