पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ४२ हछतुथबर्यम् ॐ तनु (तन् )=यिस्तरे [१६ ०] ८ । सक० सेट् । उ० ! तनोति तनुते । त=सः | तौ ! ते । तितउ: } वितानम् । तनु (सन् )=श्रद्धोपकरणयोः॥ १० सक० ।। सेट्। उ० । आधू पीथः । तानयति–ते । वितालम् । ॐ तप्सन्तापे [३०६ १ । सक० । अनिट् । प९ । तपति । तपो- ऽनुतापे च ! अल्बतप्त पाषेन । ॐ तप-ऐश्वर्यं [४१९] ४ | अक० । अनि । आ७ । तप्यते । तप=सन्तापे। १० । सक० । सेट्। उ० | आङ्गयः । तापयति-ते। । तपति । ४ तमु (त )=आह्वयाम् [४ ४९] ४ । अक० । सेट् । प०) ताम्यति । तय=गतौ । १ । सक० । सेट् । आ० ॥ तयते । ५. तेथे। ‘दधति' (७) वत् । तर्क=भाषायाम् । वितर्कणे च । १० । सक० । सेट्। उ० । तर्क यति-ते । तर्कःतर्कविद्या ।

  • तञ्जकभईने ८८] | । सक० ) से । ५० । तर्जति ।
  • तजे=भर्सने [६ २३] १० सक० । सेट् । आ०१ आकुस्मीयः ।

तर्जयति-ते । तत्रेयि-ते । ॐ तद्-हिंसायाश् १३ १ । सक० । सेट्। प७ । तर्हति । त=प्रतिgयाम् ? १० ॥ सक० से। उ० । ताळयति-ते । तलम् । भूतलम् । तसि (तंम् )=अलंकरणे । १० । सक० सेट् । उ० | तंसयति-ते । अवतसः | तमु (तस् )=उपक्षये । ४ । अक० } सेट् । ५० । तस्यति। ५, ततास । ते सतुः । ‘यस्यति’ (४१७) वत् ।