पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुओंशः ४ १ ३ ॐ लयू (ता )=सन्तानपालनयोः [१४७} १। सक२ सेट् । आ० ।। तायते । तिङ्-आस्कन्दे गतौ च । आस्कन्दनं तिरस्कारो बधश्च । ५ । सङ० । से । य७ । तिनोति ॥ ५, तिते ॥ ६. तेक्षिता । ९. अतीत् । तिकृ (ति— )=ातौ । १ । सक० थी सेट् । आ० १ तेझते । ५ . तितके। ६. तेक्षिता ॥ ९, अतेकिष्ट । तिगआस्कन्धे गतौ च । ‘तिक' धातुवत् । तिव=तिक’ धातुवत् ।

  • तिज=निशाने | निशानं=सहनम् । [२९ ४ १। स ० । सेट् । ष० ।।

नित्यसन्नन्तः । तितिक्षते । तिज=निशाने । निशानम् ऋतीक्ष्णीकरणम् । १० । सक० । सेट् । उ० तेजयति-ते । तेिको रखः तेजो दीप्तिः

  • तिषु (सिप् )=क्षरणे [११५] १ ! सकe ! अनि ० । आ ० । तेपते ।

सिम=आर्दीभावे । ४ । अक७ । सेट् । १० ३ तिम्यति । ‘शुभ्यति' (४६६) वत् । तिभिः । तिमिरम् । तिल-तौ । १! सक० । से । पe . तेलति । तितेल । 'चेटति' (१ ०६) घत् । तिछ=नेहने । ६ । अक० । सेट् | प० । तिलति । मिलति' (५३१) वत् । तिाः । तलम् । तीक़ (ती छु )=ागतौ ।१ । सक० । सेट् । आ० । तीकते । तितके ।। ‘दीक्षति’ (१७६) वत् । तीम=आह्वभावे । ४ । ‘तिमी धातुयत् । तस्यति । तारकर्मसमाप्तौ । १० । सझ० । सेट्। उ० । अवन्तः । तीरयति-ते ।। तीव=स्थौल्ये । १ । अक० 1 सेट् । प० ॥ तीवति । ‘जीवति’ (१६५) बत् ।