पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ५४ बृहद्धतुरूपावल्याम्- तुगतिवृद्धिहंसासु । सौत्रोथमुकारान्तः २। हिंसायां सकर्म७ । अन्य अकर्म० । अनि । प७ । तैौति-तवीति । ‘कौति’ (३४९) वत् । इन तुजहिंसायाम् | १ | सक० । सेट् । प० । तेजसि । तुज ! ‘द्यो- चति’ (७६) चत् । तुज=हिंसबलादाननिकेतेषु । १० ] सक० । सेट् । उ० । तोजयति-ते । । तुजि (तुळू )=पालने हिंसयां च । १ । सक० सेद् । प&। तुङ्गति । ‘कुञ्चति' (७७) वत् । ८. तुयात् । । बुजि (तुळ )=हिंसादाननिकेतनेषु भाषायां च । १९ सक्र ७ सेट् । उ०। तुञ्जयति- ते । तुप्=ङ्कलहकर्मणि । ६ । अझ० । सेट्। १०। कुटादिः । तुटति । ‘कुलु’ घातुधत् । तुष्टिः । तुड-तोडने । तोडनं भेदः । ६ । सक० । सेट् । प०) कुटादिः । तुङति । ‘कुचधातुयत् । तुडि (तुण्ड् )=तोडने । तोडनं वारणं हिंसनं च | १ । सक्र ७ । सेट् । आ० । तुण्डते । ५. तुतुण्डे । ‘स्कॅन्दतेि’ (८) वह । तुण्डते खादति खधं द्रव्यमिति तुण्डं मुखम् । तुङ ( तुड् )=तोडने । १ ) सक० सेट् । प७ । तोडति | तुतोड । ‘कुच' धातुबत् । हुण=ौटिल्ये । ६ । अक्र० । संद । प७ १ तुणति । ‘कुच’ धातु- वत् । तुत्थ=आवरणे । आचरणमाच्छादनम् ॥ १० } सक्र० । सेट् । उ० ।। अदन्तः । तुत्थयाति–ते ।

  • तुद्व्यथने [४८९] ६ । सक० । अनि० । उ० । तुदति-ते ।

तुन्दम् उदरम् ।