पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ४१ तुषहिंसायाम् । १ । सकः । सेट् । षः । तपति । ६» हुतोष । ६. तोपित ! ‘शोचति’ (७६) बत् । तुप=हिंसायाम् । ६ । स० १ सेट् । ष० । तुपति । ‘कुच’ धावुबत् । हुफ=हिंसायाम् । ६ । पूर्ववत् । तुझ-हिंसाथाम् । १ । स्वादि’ ‘तुप' वत् । तुवि (तुम् )=अर्दने । १ । सक० ) सेट् । षe | तुभ्यति । तुलुङ्गव। । ‘कुन्थति’ (३२) वत् । तुवि (तुम् )=अदर्शने अर्दने च १ १० ] सक७ । सेद् । उ० । मुम्बयति-ते । तुभहिंसायाम् । १ सक० से । आठ / घृतादिः । तोभते । । ९. अतुभत्-अभिष्ट । रोचति (२ १४) वत् । नुभ=हिंसायाम् । ४ 1 सक० । सेट । ५० । पुषादिः । खभ्यति । ९. अतुभन् । ‘कुभ्यति’ {४ ६ ६) वत् । तुभ=हिंसायाम् । ९ । सकः । सE ! ष० । तुझति । क्रयादि- ‘‘भ' धातुवत् । तुभित्वा तोभिवा ? तुधः ।। तुम्प=हिंसायाम् | १ | सक ७ ) सेट् । प • तुपति । ८, तुष्यात् । तुम्प=हिंसायाम् । ६ । सक० सेट् । प० ! तुम्पति । ‘शुम्फनिर्भ (५०३) वत् । तुम्फ=हिंसायाम्। १। सकः । सेट् । प७ । कति । तुम्फ-हिंसाययाम् | ६ | सक० १ से; । घ७ । तुम्फति । ‘शुम्फति'। (५०३) वत् । तुर=त्वरणे । ३ । अक० । सेट् , प७ । छान्दसः । तोतूर्ति । तुर्वी (तु)=हिंसायाम् । १। सक्र० । सेट् । ५० । इद । 'उब गुर्वी’ धातुबत् । } तु