पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ५६ ॐहद्धातुरूपधश्याम् –

  • तुल–उन्माने [६ १४] १० सक० ) सेद । उ९ । तोलयति-ते ।।

ॐ तुष्=नुष्यैौ [४ ३ ३ ४ । अकe| अनि २ । ५० । तुष्यति ? तुस=शब्दे । अक०। सेट् । प०। तोसते । ‘शोचति’ (७६) वत् ।। तुहिर् (तुइ )=अर्दने । १६ सफ़०। सेट् । य० । इरित् । तोहति । ५. तुतोह । ९. अतुहत् -अतोहीत् । ‘च्योतति’ (२९) बत् । तुहिनम् =हिमम् । तूण-पूरणे । १० । सझ० १ सेट्। आ० । आकुस्मीयः । तृणञ्जते । तूरी (तूर् )=गतिस्वरणयोः । ४ । सझ९ । सेट् / आ ० ! तूर्थते । ५. तुरे। ‘दीप्यति’ (४१३) वत् । ९. अरिष्ट इत्येव । तूल=निष्कर्षे । निष्कर्ष निष्कोषणम् । तच्च अन्तर्गतस्य बहिः निस्सा रणम् । १। सङ०। लेख । प० ॥ तूर्तीति । ‘कूजति ' (८५) वत् । तूल=निष्कर्षे । १० ? सक्र० । सेट् । उ९ । तूलयनि- ते।। तूषऋतुष्टौ । १ । अक्र० । सेट् । पर० । तूधति । ‘कूजति' (८५) वत् । । बृह (ऍट्ट )हिंसायाम् ) ६ । सक० । सेट् । बेङ् । प० ॥ ऊदित् । १. बृहति ॥ ५, ततुंह । म० फ़ेहिथ - ततृण्ढ उ० तद्वंद्वि- सतृड । ६. तुंहिता तृण्ढ। ७. चूंहिष्यतितृयति । ८. वृश्चति । तृ स्ताम् । ९, अबृहीत्--अतीत् । तृढः ! तूहिंदुभ--तृण्हुम् ।। तृहृिच- तृड्I} वृक्षगतौ । १। सझ० । सेट् । प० । वृक्षति ॥ ५. तत्क्ष । ‘नर्दति’ (४१) व ! मृणु (तृण् )=अदने । ८ } सक ०। सेट् । उ० । तनोत्यादिः । तृणोति तृणुते। ‘तनोति’ (५६०) वत् | वित्तृड्-वितृण्य । तृणम् । तृण्या । । उतृदिर , (तृद)=हिंसानादरयोः । ७ । सक० ।। सेट् । प० ॥ तति । ‘उट्टदिरु' धातुवत ।