पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्षु कोशः । ४४७

  • तृप-प्रीणने । श्रीगन तृप्तिस्तर्पणं च {४४३] ४ । १० । पुषादिः ।

रधादित्वात् वे | तृष्यति । तृष=प्रीणने ।५। सक९ । से सेट् प । तृनोति । शृणोति ’ (१८७) वट् । ॐ तृष=श्रीणने [५०२] ६ । सक० । सेट् | ५० । तृपति ।

  • तृष=प्रीणने संदीपने च । [६३] १० संक० । सेट् । उ० / ।

आधूय । तर्षयति-ते । तृफन्नृते। ६ ? सक९ 4 सेट् | प० । तूफते। ‘नृपति' (५०२) वत् । तृम्फ=तृडं । ६ । सकe! सं । प० तृम्फति । ५, ततृम्फ। ६. लुम्फिता ८, तृफ्यात् । ९. अतृम्फीत् ।

  • वितृष=पिपासायाम् [४ १ २] & १ अक० । सेट् । प० । पुषादिः ।

तृष्यति।

  • तृहहिंसायाम् १५३] ७ । सक० । सेट । प० । तृणेढि ।

बृह (तृहू )=हिंसयाम् । ६ । सक० बेट् । ष० । ऊदित् । तृहति । ५. ततहे । म७ ततfर्हथ-तत€ ! उ० ततहिंव-ततई । ६. तर्हिता-नढो। ७, तर्हिप्यते-तयेति । ९. अतद्-अताक्षी ।

  • तृलवनतरणयोः [२९२] १ । सकृ० १ सेट् । प० । ऋकारान्तः ।

तरति । त्रयः । श्रीन् । तरीः । तेज=पालने । १ । सक० से प० ॥ तेजति ! ५. तितेज । खेलति' (१५९) यत् । तेषु (तेप् )=कम्पने । रक्षणे च । १ । सक० । सेट् । आ० । तेपते । देवति’ (१५०) वत् । तेवृ (तेव् )=देवने । १।। सक० ॥ सेट् । ५० । तेबते । 'देवति ’। (१५०) वत् / ॐ यजच्छनौ [३०९] १ । सक०१ अनि० | प०) यजति । । ।