पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ १८ वृहीतुपावस्थम्--- त्रकि (त्रह् )यते । १ । सक० । सेट् । आ० ६ अङ्कते । तत्र कै । ‘वन्दति’ (६) ब ।। त्रख-गतौ । १ । सक० । सेट । पश्य त्रखति । व्रजति’ (९३) वत् । ९. अत्रत-अत्रानुत् । अखि त्र)=ग d । १ । सक० % सेट् । प० । क्रन्दति' । अङ्गति ‘ ( (१०) बत् । वदि जद)१ | । सेट् । प७ । नन्दति । ‘क्रन्दति’ (=चेष्टायाम् ! अक० (६०) वत् } घटादिः त्रपूष् (त्रप्)=लज्जायाम् [११ ४ ] १ 4 अक० । वेद । आ० । । । एव | त्रस=धारणे । ग्रहण इत्येके । धारण इत्यन्ये । १० । सक० । सेट् । उ० त्रासयति-ते । ॐ त्रसी (त्रस् )=उद्देगे [३९८] ४ । अक० । सेट् । प० । श्रस्यति असति | त्रिधिं (त्रिङ्क })ी। १ ! सझ० । सेट् । प७ । त्रिज्झति । 'न्दति । (५०) वत् !

  • बुट-छेदने [६ १०६ ? सत७ । सेट्। प० । त्रुट्यति-खुटति ।

xङ्नृट्छेदने [६२११० । सकर। सेट् । आ० । आकुस्मीयः । --] आटयन । नृपहिंसायाम् । १ । सह९ । सेट् । प० । त्रोपति । ‘शोचति’ (७६) वत् । उफ-हिंसायाम् । १ । पूर्ववत् । चुम्ष=हिंसायाम् । १ । सक्र० । सेट् । परु । चुम्पति । खुम्फ-हिंसायाम् ! १ ! पूर्ववच् । बुन्सति ।