पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ४ ४९

  • जित्वरा (चर् )सम्भ्रमे [२२८] १ । अक० । सेट् । आ० । आ-

दित् । घटादिः । षित् । स्वरते । धिब=दीप्तौ । १ । अक० अनि० १ उ० ! त्वेषति-ते । ५५. तित्वेष तिस्विषे। ६ स्वेष्टा। ७. वेक्ष्यति-से । ८. त्विष्यात्-स्विक्षीष्ट। ९. अविक्षत्-त । रिवट्क्रान्तिः । त्वष्टा त्वष्टारं स्वरः। सरछऋगतौ । १ । अक० । सेट् । प०। रसरति । ५, तत्सार । व्रजति' (९३) वत् । थ थंड=संवरणे । ६ । सक० । सेट । प० । कुटादिः । शृडति । ५. तुथोड । ‘कुच’ धातुवत् । )=हंसायाम्। १ । सक० । सेइ । प० । । ‘गुर्वी' धातुबत् ।। ॐ दंश-दंशने । दशनं दंष्ट्रव्यापारः। [३०८]१ । सक० । अनि० । प० । दशति । ॐ दक्ष-वृद्धौ शीत्रार्थे च [१७१} १ । अक० । सेट्। आ० । दक्षते । दक्षगतिशासनयो । १ । सक० । सेट् । आ० । घटादिः । पित् । दक्षते ॥ ५, ददक्षे । ७, दक्षिष्यते । दघधातने पालने च । ५ । सकला । सेट् । प० । छान्दस । दश्नोति । ॐ दण्डदण्डनिपाते [६१७१० । द्विक० । सेद । उ० । दण्ड यति-ते । गर्गान् शतं दण्डयति । ॐददाने । किञ्चिदुद्दिश्य अपुनर्द्रहणाय स्वीयवत्यागो वानम् । ११५] १ । सक०७ ।सेट् । आ० ! ददते । 5