पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ ० वृह्द्धातुरूपावल्याम् - दध=घातने पालने च । ९ । सक० च् सेट् । प० । छन्दसः । दश्नोति ।

  • दधधारणे [७] १ । सक० । सेट् । आ० । दधते ।

ॐ दक्षु (दम् )=उपशमे [४५०] ४ । सक० ! सेट् ! प० । शमादि । दाम्यति । दण्डः । दोः दोपौ ? दम्भु (दम् )=आज्ञापने । ५। सऊ७ । सेट् । प० । छान्दसः । दन्नोति । दब्धः । दधि । ॐदयदानगतिरक्षणहिंसादानेषु [१४३] १ । सकः । सेट् । आ० ।। । दयते । ॐ दरिद्रायदुर्गौ । ७७]। ७ । सेट् । ५ ५० । आकारान्तः । [३ २ अंक ४ दल=विशरणे [१ ६ १] १ ! अक० । सेट्। प० । दलति । णिचि दळयति । भित्त्वपक्षे दलयति । दल=विदारणे । १० । सक० । सेट् । उ५ । दालयति-ते । दशि (दंश् )=दंशने । १० । सक०। सेंट । अ ० । आकुस्मीयः । । दशग्रहे । दशि (दं)=भाषायाम् । १७ । सक८ । सेट् । उ० । दशयति-ते । दस=दर्शनदंशनयोः ॥ १० | ॥ संक० सेट्। आ० । आङस्भीयः । दासयते ।। दसि (दंस् )=दर्शनदंशनयोः ॥ १० ! सक० । सेट् | आ० । आकुत्स्मयः । दंसयते ! दसि (दंस् )=भाषायाम् । १० । सक० । सेट् । उ० । दंसयति-ते । दपु (द )=अपक्षये । ४ । अकृ९ । सेट् । ष० । दस्यति । पुषादिः । दस्युधरः ‘यस्यति’ (४५७) वत् । ॐदह=भस्मीकरणे [३१०] १ य सकg । अनि० । प०) दहति । ॐ ख़ुदा (दा)=दाने [३८९] ३ । सक० । अनि० उ० । ददाति-दत्ते । ।