पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ४५१ ४ दर (दा)-दाने [२७७ } १। सक० । । अनि० प० । यच्छति । दान=खण्डने । १ । सक० के सेट्। उ० । नित्यसन्नन्तः । दीदां साति–ते । ‘मीमांसति’ १२९५) वत् । दप् (दा)=लवने । २ ६ सक० । अनिष्ट । प७ । दाति । दाने खण्डनम् । गोदानमङ्गलं-केशकृन्नरूपं मङ्गलकार्यम् । ‘पाति' (३ ६२) बत् । दाध्यदपत्यत्र अदाबियुक्तवादस्य घुसंज्ञा नास्ति । अतः एर्लिङि । गातिस्थाधु--इति सूत्रयोः प्रवृत्ति- र्नास्ति । तस्मात् ८. दायात् / ९. अदासीत् । दश-हिंसायाम् । १ । छान्दसः | सक० । सेट्। ष० । दाक्षोति । ॐ दाधृ (दश् )=दाने [२५७ ]१ । सक० । सेट् । उ० । दा शति-ते । दाश्वान् दाश्वांसौ । दाश्च दाश् )=हिंसायाम् । ९ । छान्दसः / सेट् ! प० । दश्नोति । दाश कैवर्तः । दाख दास् )=दाने । ‘दार्थे=दाने बत् । दिवि (दिन्व् )=प्रणने । १ । सझ० को सेट् । प७ का दिभ्वति । ‘जिविं’ धातुवत् । दियसः दीदिविः । ४ दिवु (दिव् )=क्रीडाविजिगीषाद्युतिस्तुतिमोदमदस्वमक्रान्तिगतिषु [३९४ ४ । दिवसः । देवरः । देवृध्देवा दैवारौ । दिवु (दिव् )=परिजने । १० । अक० । सेट् । आ० । आकुस्मीयः । दैक्षतं ।

  • दिश-अतिसर्जने | अतिसर्जनं दानम् [४९१] ६ । सक० ।।

अन० । प० । दिशति । देशः । उद्देशः । आदेशः । ॐ दिइ=उपचये [३३०] २ । अक० । अनि ७ । उ० । देग्धि दिग्वे । देहः । ।