पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ वृह्द्धतुरूपावल्याम् ॐ दक्षभौण्येज्योपनयनव्रतादेशेषु [१७९] ११ अक० ! सेट् । आ ० । दीक्षते । दी (दी)=क्षये । ४ । अझ० अनि० । आ० । ओोदित् । दीयते । ‘डयति’ (४० १) वत्। दनः । दीघोळू (दीर्घ)=दीप्तिदेवनयोः । २ । दीप्तौ सक० । सेट् । अनेकच् । इकारन्तः । छन्दसः । दीधीते । दीध्याते । दध्यते । २. दीधीताम् । दीध्याताम् । म० दीधीष्व । उ ७ दीध्यै । ३. अदीधीत ॥ ४. Fधीत । दोघीयताम् । ५ दध्याञ्चक्रे । ६. दोधिता । ७, दधिष्यते । ८. दीधिषीष्ट । दीधिषीयास्ताम् । ९. अदीधिष्ट । दीध्यानः । दीधितिः । णिचि - दीघयति-ते । ।

  • दीपी (दीप् )दीप्त [४ १३] ४ । अक० । सेट् । झ० । दीप्यते ।

दुऋतौ । १। सक० अनिष्ट । प० । उकारान्तः ! दवति । ५. दुदाव । म९ दुदविथ । ६. दोता । ७. दोष्यति । ८. दूयात् । ९. अदौषीत् । दधः । दूमः । दूतः । दूत्यम् ।

  • इंदु (दु)=मुपतापे [१७९] १ । सक० से। प० दुनोति ।

दुःख=तयथने । १० । सक७ । सेसेट । उ० दुःखयति-ते । दुद (दुर्व )=हिंसायाम । १ ।। सकः । सेट् । प९ । दूर्वति ।। ५• दुई । ‘गुर्वी' धातुवत् । दूर्वा ।।

  • दुल-उत्क्षेपे [६१५५] १० जा सक० । सेट । प०। दोलयति-ते ।
  • दुष= वैकृत्ये [४ ३ ४] ४ । अक० । अनि० प० । पुषदिः ।
  • दुइटैप्रपूरणे {३२९] २ । द्विकर्म० । अनि० उ० । दोग्धि-

दुग्धे । दुहित? पुत्री । दुहिर् (दुइ )=अर्दने । १ । सक७ । सेट् । प० । दोहति । ‘च्योतति’ (२९) वत् ।