पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ९३ धfतुकोश

  • डू (दू )=परितापे [४० ११ ४ । अक० मा से । आ० १ ओदिन् ।

दूयते । दून व दूनवान् । ई=iहंसायाम् ॥ ५ + सक० अनेिट् । य ० । ऋकारान्त' } इणति | ‘शृणोति’ (४८१) वत ।

  • दृ ()=आदरे [५२० ६ । सक० या अनि०आ० । आद्रियते ।

४ दृषहर्षमोहनयोः [४ ४ ४ ] ५। अक० । अन० | रथादित्वाद्धे । प० । पुषादिः हृष्यति । दृष=उत्क्लेशे । ३ । सक० । सेट् | प० । दृपति । ‘तृपति' (५०२) वत्। दृपसन्दीपने। १० । सक० । सेट् । उ० । आधुर्घथः । दर्पथति-ते । दृफउल्लेशे । ‘डप घावत् । द्वभ=सन्दर्भ । १० । सक० । सेट् । प७ । आङ्घीयः । दर्भयति-ते । दर्भति-ते । इभी (हम् =अन्थे । ६ । सक७ १ सेट् । प44 ढभतेि । 'तृपति' (९ ०२) बत् । हुब्धः । दृभी (टुभ् )=भये । १० अक ७ । सेट् । ३० । आधृषधः । दर्भ यति-ते । दृभति-ते । दर्भितः- दृढधः । ‘क्रुदी’ धातु पश्यत । । हृम्फ-उत्क्लेशे । १ । अक०। सेट् । प० । दृश्हूर्ति । ‘तृषति' (१०२) । । वत ।

  • दृशिर् (दृश् =प्रेक्षणे [३० ४ १ । सक० | अनि ७१ प० । पश्यति । ।

निदर्शनम् उदाहरणम् । इदं । १ । अक 9 । सेट् । ष० ९ दर्हति । ‘बर्षेति' (२०२) वत् । दृढः स्थूलो बी वा । दृहितोऽन्यः । वहेि (वृह)=वृद्धौ । १ अक० सेट् ! प द्वहते ‘चुंहति’ (२ २ ९) वत् । दृह. स्थूलो बली वा । इंहितोऽन्यः ।