पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ९४ वृद्धातुरूपावश्रम् ' = दृ=भथे । १ । अक० । सेट् । प७ । दरते । त्रकरान्तः । मेित् । दरयति । ‘सरातेि' (२९२) वत् । णिचि~~दारयति-त । भयेऽर्थे मित्। दरयति । ॐ दृ=विदारणे [१८१] ९ ! सक० १ से प० । प्वादि वादेश्च । दृणाति । दीर्णः । देङ् (दे)=रक्षणे । ५ । सक० । अनि । आ ०/ दयते । दयतेर्दिगि लिटि । दिग्ये १ ६. दाता ! ९. स्थाध्वोरिच । अदित । आस्म- नेपदि ‘ह्वयति’ (३२३) वत् । दत्तः ।

  • देठ (देव् )=देखने [१५०] ११ अक० ) सेट् । आ० । देयते । ।

वैर् (दे)=शोधने । १। सक० । अनि० प० । ऐकारान्तः । दायति । ध्यायति' (२६७) वत् । अस्य ब्रुसंशा नास्ति । तस्मादेस्वसि उलुकौ न स्तः । ८. दायात् ! ९. अदसीत् । दो=अवखण्डने [१ ११] ४ } सक० । अनि० प० । ओकारान्तः । द्माति । दात्रंघ्लवित्रम् । दितः ! ९. अदात् । नित्यं सिचो छु । दनं खण्डनम् । xद्युअभिगमे (६४ ७] २ ! सक७ । अनिं० । प० । उकारान्त । । ॐ घृतदीनं [२११] ११ अक० 4 सेट् । आक । द्योतते । चैन्यकरणे । १। संक०। अनि न । प० । ऐकारान्त’ । द्यायति । ध्यायति’ (२६७) वत् । द्रम=गतौ । १ । सक० के सेव् । प० मित् । इति । ‘व्रजति । (९३) वेत् ९. अद्रमीन् । णिचि--द्रमयति । ॐ द्राकुरसायां गतौ। कुसितगतिः पलायनं स्वापो वा । [३६ १ ॥ २ ॥ अक ० । । अनि० । प० निद्राति । तन्द्र ।