पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ४५९ द्राक्षि (द्रा )=धोरवाशिते । १ । अक० सेट् । प०। द्राद्दतेि । कङ्कति' (१९६) वत् । द्राक्षा । द्रास् (द्र )=शोषणालमर्थयोः । दे सक० 1 सेट्। य० 1 दाखति । १ ‘खदति (३६) वत् । दोधू (द्र )=सामथ्र्य आयमे च । १ । अक० । सेट् । आ० । बाधते । ५. दद्राधे । ‘भागाधति’ (४) वत् । ढाडू (द्रङ )=विशरणे । १ । अकट । सेट् । अ९ । द्राडते। दद्राडे । पूर्ववत् । । ह (द्राह )=निद्राक्षये । १ । अक० । सेट् । आe । दोहते । दद्राहे। द्रधृ’ धातुवत् । ॐ द्र=गतौ [२८६] १। सक० । अनि० | प७ । उकारान्तः। द्वति । द्रावयति=विलापयति । इहिंसायाम् । ५ । सक० । सेट् । प० । छन्दसः । वृणोति । झुण=हिंसगतिकौटिल्येषु । ६ । सक० । सेट् । | % । दुणाति । ‘कुच' धातुवत् । द्रोणः । द्रोणी । द्विद्रोणेन धान्यं क्रीणाति । xङ-जिघांसायाम् {४४५ ४ । सक० । से सेट् / घ० । धादिः। पुषादिः । द्रुह्यति । द्रोहः । दूझ (दू )=हिंसायाम् । ९ । सक० } सेट् | उ ० । अकारान्ते । अित्। ह्णाति-वृणीते । ५ दुद्व-दुद्भवे ॥ ९, अद्रावीत्-अद्भविष्ट । द्रकृ (द्रुक् )शब्दोत्साहयोः । उत्साहो वृद्धिरौन्नत्यं च । १ । अक० से । आ ०/ वेंकते । ‘देवति’ (११०वत् । दैवझे । १। अक० । अनि० ॥ ५० ॥ ऐकारान्तः। द्राति । दद्रौ । हानिदद्रौ निददौ । इति चम्पूभारतम् । ‘ध्यायति' (२६७) च ।

  • द्विष=अप्रीतौ {३२८३ २ । सक० । अनि ७ । । उ० । वेष्टि )