पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ वृह्द्धतुरूपविश्याभ्र अथ भावे । १. भूर्यते ॥ २, भूयताम् ॥ ३. अयस ॥ ४. भूयेत । ५, बभूवे ॥ ६. भावितो-भाविता ॥ ७. भाविष्यते-भविष्यते । । भाविषीष्ट-भचिषीष्ट । ९. अश्नवि ॥ १०. अभाविष्यत--अभविष्यत ॥ अनुपूर्वस्य मंचतेः सकर्मकत्वात् , कर्मणे । १. प्र० अनुभूयते । अनुभूयेते । अमुभूयन्ते । प९ अनु- भूयसे । अनुभूयेथे । अनुभूयध्वे । उ० अनुभूये । अनुभूयावहे । अनुभूयामहे ।। २. प्र० अनुभूयताम् । अनुभूयेताम् । अनुभूयन्ताम् । म० अनुभूयस्व । अनुभूयेथाम् । अनुभूयध्वम् । उ० अनुयै। अनु भूयावहै । अनुभूयामहै ॥ ३, प्र० अन्वभूयत । अन्वयेसाम् । अ वयन्त । | म७ अन्वयथाः । अन्वयेथाम्। अन्वयवम् ॥ उ० अन्वये । अन्वभूयायहि । अन्वभ्यामहि ॥ ४ . प्र० अनु- भूयेत । अनुभूयेयाताम् । अनुभूयेरन् । म० अनुभूयेथाः । अनुभूये- याथाम् अनुभूयेध्वम् । उ० अनुभूयेय अनुभूयेवहि । अनुभूयेमहि । - - - - - - "-- --- -• • •. ----- ~====cc०० ० ० १. यकः किंवत गुण: । २• स्यसिच्सीयुट्तासिषु भाव- कर्मरुपदेशे ऽज्झनग्रहदृश च त्रिष्वादि ध्र । चपदेशे यत् तद्- सानां इमादीनां य चिवाकार्यं स्यात् स्यादिषु परेषु भावकर्मेश्रोणंथभनयोः स्यादीनामिडमश्च । अयमिष्ट चिण्वद्भक्षत्रियाश्रशिक्षषुषrतदभकं न । चित्रद. वपक्षे अचो ढिणाति (पृ० २०; इति इदिः। चण्वद्भावपक्षे तु न शुद्धिः । भविता इत्येव । ३. चिण् भावकर्मणोः । तेलिण् स्याद्धर्मक्षमिनि सशब्दे परे। चिणो लुक्। धिष्णः परस्य तद्यदस्म कुङ् । ४, ‘ अञ्चभूध' इति यक्साहिस धातुरम् । भावकर्मणोः पू• ११) इतीि हैंमनेपद 1 प्रक्रिया पूर्व ठिकाय ‘ए’ २, भतौ च अष्टम । ५: अग्न + अभूग + त + अन्यैश्चत् ।