पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ वृहदातृघावयाम् तृसंघरणे ॥ ११ सक० थ अनि० | प० । । ऋकारान्तः । द्वरति { ५ दद्वार । ‘स्मरति’ (२७९) वत् | घ द्वारम् । किम् दुः । । धक्कनाशने । १० । सक० । ते सेट् । उ० । थक्कयति -ते । धणञ्शब्दे । १। संक० । सेट्। प० । धणति | ५ . दधाण । दधणतुः । ‘गदति’ (३७) बत् । धनुः । धन-धान्ये । ३ । अक० । सेट्। पe | छान्दसः । दधन्ति । दन्तः । दध्नाति । धवि (धन्व् )→गतौ । ५ । सक० । सेट् । ५० । धन्वति । ५ दधन्व । ‘रवि' धातुवत् । ॐ बुध (श्व)=धारणपोषणयोः [३९ ०] ३ । सक७ । अभि० । उ० ।। आकारान्तः। ङित् । दधाति–धते । ४ धावु (धाव् )=ातिशयोः [१७२६ १३ गताघकमें० । शुद्धौ सक० ।। सेट्। उ० । धावति-ते । धि-धारणे । ६ } सक । अनेि० प० । इकारान्तः । वियति । ’क्षियति’ (५१३) वत् । ९. दिधाय । बिध्यतुः । म० दिधयिय-विधेथ । धियन् । धिक्ष=संदीपनक्लेशनजीवनेषु । १ । सक० । सेट्। आ० धिक्षते । शिक्षति’ (१९७३) वत् ।

  • धिवि (धिम् )=प्रीणने [१७०] १ । सक० । सेट् । प५ । धिनोति ।

धिष-शब्दे । ३ । अझ० । सेट् । प• । दिवेधि । दिधिषुः। दिधिषति ।। ५, दिवेष ॥ ६. दूषिता । ९. अदिदोषीत् । दिधिषुः । दिधिः । ओङ् (?)धारणे । ४ । सक० । अनि० । आ० । ईकारान्तः। ङित् । ओदिश्च । धीयते । ५ दिये । ६, घेता । ९, अधेषु । धीवा । धनः । अथीनः परतन्त्रः । ।