पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः।। ४१७ धुक्ष=संदीपनक्लेशनजीवनेषु।१ । सक०। सेट्। आ० । धुक्षते। ‘शिक्षति (१७३) बत् । वुड् (ङ)=कथने । ५ सक० । अनि० उ० । उकारान्तः । १. धुनोति-धुनुने । २. धुनोतु-धुनुतम् ॥ ३. अधूनोत्-अधुनुत । ४. धुनुयात् । धुनुयाताम्। धुन्वीत । धुःखीयाताम् । ५• दुधाव । दुधुवतुः । म० दुधचि-दुधोथ । ६. धोता। ८. घूयात् । धूयास्ताम् । --धोषीष्ट । ९. अचैषीत्-अघोष्ट । कमणि- धूयते । णिचि --धावयति-ते । सनि–दुधूषति-ते । याडि - दोधूयते । यद्धकि--दोधोति । ध्रुवं (धु )=हिंसायाम् । १। सक० सेट् । प७ । धूर्वति । ‘गुर्वी । धातुवत् । धूः धुरौ धुरः। धूर्षतिः । धुर्यः। धूर्तः।

  • धू-वधूनने [११३] ६ । सक८ । सेट् । ९ । ऊकारान्तः।।

कुटादिः । धुवति । धवित्रम् । धव=पतिः।

  • धू (६ }-कम्पने [१७८॥ ५। सकe स्वरति मृति-इति वेः ।

उ० । ऊकारान्तः । चित् । धूनोति-धूनुते । ध्रुवः । धूमः ।

  • धूञ् ( q )=कथने [१७७] ९ । सक ७ स्त्ररति मूति–इति

वेट्। प्वादिः। रुपदिश्च । धुनति-धुनीते । धू (पृ )=कम्पने । १० सक° । सेट् । उ ७ । ऊझरान्तः। आधूयः। धूनयति-ते । धृीबोर्तुग्वक्तव्यः ।

  • धृष=सन्तापे [१२४] १ । सन्न० । सेट । प० । धूपयति ।।

धूप-भाषायाम् । १० ।। सक्र • । सेट् । उ० । धूपयते-ते । धूरी (घुर् }=हिंसागस्योः । ४ । हिंसायां सक० से। आ७ ।। घूर्यते । ‘दीप्यति’ (११३) बने । ९. अधृष्टि । सेंट 5B