पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ / वृ६द्धातुरूषधश्याम धूश =न्तिकरणे । १० । अक० सेट । उ० घूशयति-त धूष शूषयति-ते । धूस -} धूसयति-ते धृशते । १ । सक० ! सेट् । प७ । धजेति ॥ ५ दधजे ऋषंति (३ ०९) बत् । धृजि (धूञ् । १ के सक० 1 सेट् । प० पृद्धाति ५. )=प्तै दशृङ् । ‘बृहति' (२०६) वत् ।

  • श्रुइर ()=अघथाने [१२१] ६ । अक० ! अनि० आ०

झरन्तः । डित् । भ्रियते । शृङ् (धं)=अवध्वंसने । १ । सक० अनि०, आ० । ऋकारान्तः । iङन् । धरते । २. धरताम् ! ३. अधरत ! ४. धरेत । ५ , दशै । ६. धर्ता । ७, धरिष्यते । ८, धृषीष्ट । ९. अर्थात । अधृषताम् ।

  • धूञ् (ऋ)=धारणे [२६२] १ ) सक्र० । अनि० । । उ० । ऋका

रन्तः । त्रिम् । घराते - ते ! णिचि –धारमाति । धारेिरुत्तमणेः । यज्ञदत्तः देवदत्ताय शतं धारयति । निर्धारयति निश्चिनोति । ४ धृष=प्रसहने [६४ ०] १९ । सक० । सेट् । उ० । आङ्घीयः । धर्षयति-ते

  • किं धृपा (घूष् )=प्रागल्भ्ये [४८७] १५ अक० । सेट्। ष० ।।

और । आदिच्च। धृष्णोसि । भु' =नयोहानौ । ९। अक० । सेट् । प० । ऋकारान्तः। स्वादिः। रुघादिश्च । शृणाति । ‘ह्णाति (९८१) वत् । धीर्णः । बैकदर्शनं । १० । सक० ] सेट् । उ० । अदन्तः । क्रयति-ते । x धेट् ()पाने [२६४] १ । संक० । अनि० । प० । धयति । ढिवान् स्तनन्धयी । धेनुः ।