पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चातुकोशः ४९९

श्रोत्रे (धर )ऋतिचतु” । १ । अक० । सेट् । प७ । कारन्तः । धोरति । २.घरेलु । ३. अधोरत् । ४. धोरेत् ॥ ५. दुधोर। घोरतुः ॥ ६. धोरिता । ८, धोयत् । ९. अधोरीत् । धोरि र तकम् । ॐ ध्मा-शब्दाग्निसंयोगयोः । अग्निसंयोगो नाम मुखवायुनाऽरेः संयोगः {२७४] १ १ रूक० । अनि० । ५० ! अकारान्त । धमति । ४ थ्यै=चिन्तायाम् [२६७] १ । सक० । अनि० | | s । ऐकारान्तः । ध्यायाति । धीः किम् ।। भ्रातौ } १ । सक० । सेट् प०। ध्रजति ! ५. दभ्राज । त्रजति' (१३) वत् । भुजि (धञ्च् )=ातौ । १ | सक० । सेट् | प० भ्रङ्गति ॥ ५. दश्नद्ध। ‘दाति’ (६०) वत् । भ्रण=शब्दे । १ । सक० । सेट्। प० प्रणमति । ५. दफ्राण ' । गति' (३७) वत् । उध्रस=(भस्)=उच्छे। ९। सक७ । सेट् । प९ । भ्रस्नातेि । ५ ५• दश्नास । दभ्रसतुः। ६. श्वसिता । ९. अश्नासीत् । केचित् ‘उषा’ इत्येध धातुं वदन्ति । तन्मते उघ्रन्नति । ३. औधस्नात् । ५ अङ्गसाथ कार की ९. औन्नासीत् । इत्यादि । उन्नसः -उच्छे । १००१ सङ्ग् ० । सेट् । उ० । ऽसयति-ते । पक्षे उभासयति ते।। भ्राक्षि (प्राइझ )=घोरवाशिते च । १ । अक० । स' । प० । इक्षते । ५. दङ्क। ‘वाञ्छति' (८२) वत् । आढ (भख् )=शोषणालमर्थयोः । १। सक० । सेट् । प० । भाखति । दभ्राख । ‘खादति' (१६) वत् । भ्रवू (ध्राच् )=सामथ्र्य ! १। अक० । सेट्। आ० १ भ्राघते । ‘गधति' (४) चत् ।