पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ९ १ बृहद्धातुरूपाश्चत्यम् - , -+ श्रावु (भ्राड् )=विशरणे । १ । अक० सेट् । आ७ । भ्रडते । ‘गाधति' (१) वत् । ध्रु=स्थ्यं । १। अक० । अनि० । प० की उकारान्तः भवति । ५. बुद्धव । म० दुग्नचिथ-दुश्रोथ 1 दुर्धाविव । ‘स्रवति’ (२०३) वत् । भुऋतिस्थैर्ययोः । ६ । (सक०) अक० । अनि० प० । उकारान्तः । कुटादिः । ध्रुवाति । ५. दुश्राव । ‘गुपति’ (११४) वत् । ध्रुवः पचाद्यच् । ध्रुवसतिस्थैर्ययोः। ६ । (सक० )। अक ०। सेट् । प० । छंटादिः। ध्रुवति । ५. दुश्रोव । ६, ध्रुविता । ८, इलि चेति दीर्घः । भूव्यात् । ९. अभ्रवीत् । ‘स्फुटति’ (५०२) बत् | ध्रुवः इगुपधलक्षणः कः ? भेक्कू (फ्रेञ्च्शब्दोत्साहयोः। १ । अक० । सेट् । आ० । फेकते । 'देवति ' (११०) वत् । पैतृदौ। १। सक० । अनि०। ५० | qायति । ऐकारान्तः ( ‘ध्यायति' (२६७) बत ।

  • ध्वंसु (बं)-अधपतने । गतौ च २१९] ११ अधः पतनेऽकर्म० ।।

सेट । आ० । वृतादिः । ध्वंसते । ध्वंसो नाशः । ध्वज-गतौ । १ । सऊ० । सेट् । प९ । ध्वजति ॥ ५, दघ्वाज । ‘गदति’ (३७) वत् । व्वाज (ध्व )=गतैौ । १ । सक० । सेट् । पe ? व्रजति । '५, ध्वज ।। ‘क्रन्दति' (६०) बत् । ध्वण-शब्दे । १ । अक० । । ५० । 'ध्वणति । ५• दध्मणि । ‘गदति’ (३७) वत् । xघन घनशब्दे [२३१] १ । अक° । सेट् । प० । घटादिः । ध्वनति । ध्वन-शब्दे । १० । अक० । सेट् । उ० । ध्वनयति । |