पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ २ बृहद्धlतुर्दपवस्थाम्

  • नृती (नृत् )=ात्रविक्षेपे [१९७१ । अक० । से सेट् । परु ! नृत्यति

णिचि -- नर्तयते ? न =ऽयं । ९ । सक० सेट्। ष० । स्वादि’ । । गृणाति । यादेश्च ननार । ‘दृणाति' (१८१) वत् ! णिचि--नरयतिते । नय- -- मिनेऽर्थ नारयति । नीर्णः । । पक्ष=परिभहे । १। सक० । सेट्। प० 1 पक्षति । पपक्ष। ‘नर्दति' (४१) वत् । पक्षपरिग्रहे । १० । सक० । सेट् । उ० । पक्षयति -ते । ॐ द्वषचष् (षच् )=पाके {३१३] { । द्विक० । अनि० । उ० ।। पचति -ते । ४ पाचि(पर्छ )=व्यक्तकरणे [७१] १ । सी० । सेट् ? आ० । पवते । ‘कपति' (११८) बत् ।। पचि (पझ्=विस्तारवचने ।१० । सक० । सेट् । उ० । प्रपञ्चयति-ते ।। पट=Tतौ । १ । सक० से। प७ = पटति ॥ १. पपाट । पेटतुः।। ‘र दलि' (३८) वत् । पटलम् ! षटी की पाटली=पुष्पम् । पटुः । पटिमा ! पाटवम् । पाटयसि=छिनत्ति । पट्भाषायाम् । १० ! सक २ । सेट् । उ ए । पाटयति-ते । = पप्रथे । १० । सक० । सेट् । उ० । अदन्तः । षष्टयति-ते ।

  • पठ=यस्त्रयां वाचि (११२) १ । सक० । सेट् पठति ?

पडि (पण्ड् )=गर्तौ । १ । सक० सेट् आ० ) पण्डते । वदति’ (९) बत् । पण्डितः । । पडि (पण्ड्)=नाशने । १० । सकः । सेट् । उ०। पण्डथति ते । .