पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रकाश ४ ६ ॐ पणतयवद्दरे स्तुतौ च [१३१] १। सक । सेट्। यवहारे आ० ।। पणते । स्तुतौ परस्मै० । पणायति । पण्डा बुद्धिः। वणिक् । पतगतैौ । १०५ सक० । सेट् । उ० । पातयति-ते ।

  • पल (पd )=गतौ [२३९] १ अक्र ९ । सेट् । प० । पतति ।

पतयालुः । पथ-प्रक्षेपे ॥ १ ७ । सक० सेट् । उ० व पाथयति । पथि (पन्थ् )=ौ । १० । सक० । सेट् । उ० { पन्थयति-ते । । पथे (पथ् )=ातौ । १ ! सक० । सेट् । प० ) एदित् । पथति । ५. पषाथ ! पेथतुः । ९. अपथीत् । ‘गदति' (३७) वत् । ॐ पदातौ [४ २१] ४ । सक० । अनि० । आ० । पद्यते । पदातिः। पदाजिः । पद्गतौ । १०। सक० । सेट् । आ ० । अदन्तः । आगह्वयः ।। ( पन=स्तुतौ । १ के सक० । सेट् । आ० । पनायति-पनते । ‘पणायति' (१३१) वत् । पम्पस् दुःखे । ११ ।। पम्पस्यति ? । पयातौ । १ । सक० । सेट् । आ० । घथते ।%. पैये । ‘दधति' (७) वत् । पयो जलम् । पयस् प्रसृतौ । ११ । पयस्यति । qर्ण–हरितभावे । १० । अक० की सेट् । उ० । पर्णयति-ते । ४ पर्दछलिते शब्दे [२ ३] ११ अक० । सेट् । आ । पदेते । पर्षत । १५ सक० । सेट् । प० पर्षति । ‘नर्दति’ (४१) धत् । पर्बतौ । १ । पूर्ववत् । पर्व =पूरणे ।१ । ‘पर्ष’ बत् ।