पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ बृहद्धतुर्दशभट्यम् पलतौ । ६ । सझ० से । ५० । पछति । पप , छ। पेछदुः । ‘चलति' ( ६३ ७ ) बन्। पलमुन्मानाविशेषः । पललम् । पललम् । पच्यूर्क=लबनषवन्थो य १० सक० सेद् । उ० ६ अदन्त । पल्यू लार्ति-ते । पशमन्थने । १० । इकः । से। उ० । पाशयति-ते । पषतै । १० । सक० । सेट् । उ० १ पषयति । पसि (पं )=नाशने । १० । सक० (संद । उ० । पंसगति-ते । ॐ पाशाने [२७९] ११ सक० । अनि० प०) पिवति । पाथः=ऽदकम्। ।

  • पा=रक्षणे [ ३ ६ २ २ । सक० । अनि० प० । घाति। पथी=सूर्यः ।

पुमान् । पारकर्मसमाप्तौ । १० । अक | सेट् । उ० । अदन्तः । पारयति-ते।

  • पाल=क्षणे {६ १७ १० । सक० । सेद् । उ० । पालयति-ते । ।

भूपालः । पितौ । ६ । सक० । अनि० प० । पियति । ५, पिंयाय । क्षिथति’ (६१६) वत् । पिच्छ-कुट्टने । १० । सक० । सेसेट् । उ० ) पिच्छयति-ते । पिजहिंसायलादाननिकेतनेषु । १० ) सक० । सेट् । उ१। पेजयति ते। । पिजि (पि) =वणं सम्पर्चने भावयां च। २ । यथायथं सकर्मकोऽकर्म णिजि' धातुवत् । पिङ्गल पेद्रः पिलूलः सञ्जातः । पिज (पिज़् )=सावळादमनिकेतेषु । १० । सक० । सेट् । आ ० । पिञ्जयतेि-ते च पुद्धः ।। षट्शब्दसंघातयोः । १ अक० ) सेट ) प०१ पेटति ॥ ५. पिपेटे । पिषट्तुः । ‘चेटति' (१०६) चत् । ( दछ | लें । आ