पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातु कशः । ४६७ पिठ=हिंसासंक्लेशनयोः । १। सक० सेट् । ष० । पेठति । ‘चेष्टति’ (१०६) चत् । पीठम् ।

  • पिडि (पिण्ड् )=सङ्घाते [९९] १। सकं० । सेट् । आ० । पिण्डते ।

थियि (पिन्व् )=सेचने । सेवन इत्येके । सक० । सद् । प० । पिन्वति । ५, पिपिन्व । ‘जिवि’ धातुबत् । पिश=अवयवे । ६। अक७ । । सेट् । प० । मुचादिः। पिंशति । ‘विन्दति’ (५३८) वत् । पिशित्वा-पेशिवा । पिशितम् । पेशी । पिशुनः । पिशङ्गः। पिशङ्गी । ॐ पिष्लू(यिष् )=सजूर्णने [५५०] ७ । सक० । अनि e ! प७ । लदित् । पिनाष्टि । चरस्य चोरं वा पिनष्टि । पिष्ट-कुट्टने । १० । संक० से १ उ० । पिष्टयति--ते । पिसगतौ । १० । सक० । सेद् । उ० पैसयति । पेस्वरः। पिसि (र्पिस् )=भाषायाम् । १० । सक० । सेट् । उ० १ पिंसयति-ते । पिङ (पिस् )=तौ । १ । सक० । सेट् । प० में पेसतिं ।। ५- पिपेस । पिपिसतुः । ‘चेटतेि’ (१०६) वत् । पेस्वरः । पी (पी)=पाने । ४ । सक० । अनि० आe | ङित् । पीयते । ५. पिप्ये ! ६. पेता । ४, पेषट् । ९ अपेष्ट । ‘डीयति’ (१०१) वदत् । xपीडअवगाहने (६०३] १० सक० । सेट् । उ९ । पीडयति-ते । पीलअतिष्टभ्भे । प्रतिष्टम्भे रोधनम् । १ । सक० । सेट् । प० ॥ पीलति । ५ पिपील । ‘मीलति’ (१५३) वत् । ॐ पीब-स्थौल्ये [१६६] ११ अक१ ! सेट् । प० ॥ पीवति । पुंस-अभिवर्धने । १० । सक० । सेट् । उ० । पुंसयति-ते । 59