पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादयः ॥ १ ॥ २३ ६, ५० अनुबभूवे । अनुर्बभूवाते ! अनुबभूविरे ॥ १० अनुबभूविषे । अनुबभूवाथे । अनुबभूविध्वे -अनुचचूंविधे ॥ ७० अनुबभूवे । अनुय- भूविवहे । अनुबभूविमहे ॥ ६. प्र० अनुभविता । अनुभावितारौ । अनुभावितारः ॥ । १० अनुभावितासे । अनुभावितासाथे । अनुभावि- ताध्वे उ० अनुभाविताहे । अनुभावितास्वहे। अनुभावितास्महे । चिण्व- ड्रात्राभावपने-अनुभविता । अनुभवितासे ।) अनुभवितास्महे ॥ इत्यादि । ७, प्र० अनुभाविथ्यते। अनुभावप्येते। अनुभाविष्यन्ते। स० अनुभा चिष्यसे। अनुभाविष्येथे। अनुभाविष्यध्वे । उ० अनुभात्रिप्ये। अनुभावि प्यावहे। अनुभाविष्यामहे । चिण्वद्भावभवपक्षे-अनुभविष्यते। अनु- भविष्येते इत्यादि । ८. भ० अनुमांविषीष्ट । अनुभाविषीयास्ताम् । अनुभाविषीरन् । म९ अनुभाविषीष्ठाः । अनुभाविषीयास्थाम् । अनु अनुभाविषीद्रम्-अनुभाविषीध्वम् ॥ उ० अनुभाविषीय । अनुभावि वीवहि । अनुमाविषीमहि । पक्षे--अनुभविषीष्टेत्यादि । ९. प्र० अर्धभावि । अन्वभाविषाताम् । अन्वभाविषत ॥ म० अन्वभ- विष्ठाः । अन्वभाविषाथाम् । अन्वभाविह्वम् - अन्वभायिध्वम् । उ ० १. आर्धधातुकरत्वात् शप् न । अत ‘बभूवु’ इयेया । आर्धधातुकस्ये द्वलाः (४० ६) । इति इट्। बभूव् ३ से इति स्थिते । आदेशप्रत्यययोः (४० १४) । इतेि धवम् ॥ २. विभाषेटः । इरा: परो य इट् ततः परेषां वङलिं वा मूर्धन्यः स्यात् । ३ः स्यसिच्सीयुट्--(पृ० २२) इस्या- दिना व चिण्वत् विमद्भावपक्षे वृद्धिः। ४. प्रयश्रवयवत्वाश्रयम् । ५.. पूर्ववत्पर्यम् । ६ विभाषेटः (६९ २३) इति धस्य वा मूर्धन्यः । ७ चिण भावकर्मणोः (पृ० २२)। छछि दशमी विधा । जिणो- कुरु (g° १२) । इतीि तशब्दस्य छ ।