पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ ॐहैद्धातुस्रावस्था-- पुट-संश्लेषणे । छेदनेऽपि । ६ ! सक२ । सेट् । प० ! कुटादिः । पुटति । ‘कुच' धातुवत् । पुटः । पुटिका ।। पुट=भाषायाम् । १० । सक० में से । उ ७ । पोटयति-ते । पुष्टसंसर्गे । १० । सक० सेट् । उ० अदन्तः। -। से) । पुटयति पुटि (पुण्ट्)-भाषायाम् । १७ । सकः । सेट् । उ० । पुष्टयति-ते । पुट्ट=अस्पीभावे । १० । अझ० सेट् । उ० पुट्टयति-ते । पुइ =मर्दने । ५ । सक० । सेट् । प० पोडति । पुपोड । ‘शचति' (७६) वत् । पुड=खुसरें । ६ । सक० सेद् । प७ । कुटादिः । पुडति । ‘कूच' धातुवत् । पुडि (पुण्ड् )=सहते । १ । अक२ । सेट्। प९ । पुण्डति । ‘कुचति'। (७७) वत् । पुण=कर्मणि शुभे । ६ । अक्र० । सेट् । प० पुणति । ‘कुच ? धातुवन् । पुण-संघाते । १० । सक० सेट् । उ० । षोणयति-ते । पुथभषायाम् । १० । सझ९ । सेट् । उ० । पोथयति । पुथ=हिंसयाम् । ४ । सक० । सेट् | प७ । पुथ्यत । ‘कुस्थति' (४१८) बत् t

  • पुथि (पुन्य् )=हिंसासंक्लेशनयोः [३३] १ । सक०। सेद् । प० । ।

पुन्शति । पुर=अग्रगमने । । । सेट्। प९ । पुरति । ‘कुच' धातुवत् । ६ अक ८. पूयोत् / पुरम् । पुरुषः । पूरुषः ।

  • पुत्र-पूरणे १६७} { । सक० । से। प० । पूर्वति । पूर्वः पूर्वा पूर्वे ।