पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ६८ वृद्धतृपावर्याम् पृ=प्रीतौ [४८१] ५ । सक० । आन० । प० फुकारन्तः । पृणोति । पृङ् (८)=ज्यायामे । प्रायेणायं व्याधेः ६ । अक० । अनि०, आ० ।। ऋकारान्तः । व्याप्रियते । ५ व्यापथे । ६ व्यापणं । ८. रुया- पृषीष्ट । ९. व्याट्सष्ट । पृच-संयमने । १० । सक० । सेट् । उ० । आपूपीयः । पर्चयति-ते । गूची (पृच् )=सम्पर्चने । २ । सक० । सेट् । आ० । पृक्त । पृचाते । पुचते । म° पूसे । पृचाथे । धुग्ध्वे । २. पृक्तम् । ज० ।। पर्छ । ३. अङ्क्त । ४, पृचीत । ५. पटुचे ॥ ६. पर्चिता।। ८. पनृिषीष्ट । ९. अपर्चिष्ट । पृक्तः । पर्चितुम् ।

  • पृची (ट्टच् )=सम्पर्चने [११९] ७ । सक० । सेट् । प% । पृणक्ति ।

पृजि (पू )=सम्पर्चने । २ । सक० । सेप् । आ० । गृहे । पूज़ाते । पृञ्जते । णिजि' धातुवत् । पृडङखने । ६ । सक० । सेट् । प० । मृडति ॥ ५. पपई। ‘तृषति’ (५०२) बत् । टुणणने । ६ । सक० । सेट् । प९ । पृणति | ‘वृषति’ (५०२) यत् । लोकंपृणः । पृथ=प्रक्षेपे । १० । सकः । सेट् । उ० । पर्थयति-ते । पृषु (टुप् )=सेचनहिंसाश्लेशनेषु । १। सक० ५ सेट् । प० । पर्षति ‘वर्षति' (२०२) बत् । पृषत् पृषतैौ । पृधत् पृषती पृषन्ति । पुरीषम् ।

  • पू=पालनपूरणयोः [३८४] ३ । सक० । सेट् । प०। पिपर्ति ।
  • पृपालनपूरणयोः [६७९] ९ सक्र० से ष० १ cवादिः)

स्वादिष्ट । पृणाति । परः परौ परे । पूः पुरौ पुरः ।

  • पुं=पूरणे [६ ०६} १० ] सक० । सेट । उ० । पारयति-ते ।