पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोश ३ ६९ • पेणू (पेण् )गतिनेरणश्लेषणेषु । सक० । सेट् ॥ ५० ॥ पेणति । ‘खेलति' (१६९) बत् । पेल (पेल् )=गत । १ | सक० ।। सेट् । प० पेलत । ‘खेलगति’ (१९९) वत् । पेला भुक्तसमुज्झितम् । पेट्ट (पेव् =सेवने । १ । सकः । सेट् । आ ० पेवते । ‘देवति’ (११०) वत् । पेषु (पेष् )=गतौ ।१ । सक० १ सेट् । आ ० । पेषते ‘देयति' (१९५०) । | पेळ (पेस् )=ातौ । १। संक्र० । सेट्। पe । पेसति । ‘खेलति' (१५९) वन् । पेश्वरः । वैशोधणे । १ । सकः | अनि ० । ५ ० ) ऐकारान्तः। पायति । ‘गायति’ (२७%) वत् । पैणू ( पैण् )=मृतिप्रेरणश्लेषणेषु । १। सक० । सेट् । प० । पैणति । ५. पिंपैण । ‘खेलति’ (१५२) वत् । ओ प्यायी (प्याय् )-वृद्धौ । १ । अक० | सेट्। आ० ओदित् । इंदिच्च । ५, पिप्ये । ६. प्यायिता । ८. प्यायिषीष्ट । ९. अप्यायि । दीपजने-तिं चिण् । यङि-- पेपीयते । यद्वकि- पाप्याति । पीनम् ? प्यायः पी निष्टपथाम् । आपीनसूधः । प्लैंट्स (प्चै)-वृद्धौ । १ अक० अनि० । आ ० । प्यायते । ५. पप्ये । ‘त्रायतिं (२८९) वत् । x प्रच्छ=ीष्सायाम् [१२२ ६ । द्विकर्म० । अनि० प० । । पृच्छति । प्राट् । प्राच्छौ । ।

  • प्रथ=प्रख्याने [२२७] १ । अक० । संद । आ० । धटादिः ।

षित् । प्रथते ।